SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ४८८ [ भगवान श्री ६६ वियुक्तो नित्यं ज्ञानी स्यात्, स खलु सम्पूर्णश्रामण्यः साक्षात् श्रमणो हेलावकीर्णसकलप्राक्तनकर्मफलत्वादनिष्पादितनूतनकर्मफलत्वाच्च पुनः प्राणधारणदैन्यमनास्कन्दन् द्वितीयभावपरावर्ताभावात् शुद्धस्वभावावस्थितवृत्तिर्मोक्षतत्त्वमवबुध्यताम्।। २७२।। પ્રવચનસાર अथ मोक्षतत्त्वसाधनतत्त्वमुद्घाटयति सम्मं विदिदपदत्था चत्ता उवहिं बहित्थमज्झत्थं । विसयेसु णावसत्ता जे ते सुद्ध त्ति णिद्दिट्ठा ।। २७३ ।। सम्यग्विदितपदार्थास्त्यक्त्वोपधिं बहिस्थमध्यस्थम् । विषयेषु नावसक्ता ये ते शुद्धा इति निर्दिष्टाः ।। २७३ ।। इत्थंभूतमोक्षतत्त्वपरिणतपुरुष एवाभेदेन मोक्षस्वरूपं ज्ञातव्यमिति।। ख्याति - सम्म २७२ ।। अथ मोक्षकारणमा विदिदपदत्था संशयविपर्ययानध्यवसायरहितानन्तज्ञानादिस्वभावनिजपरमात्म पदार्थप्रभृतिसमस्तवस्तुविचारचतुरचित्तचातुर्यप्रकाशमानसातिशयपरमविवेकज्योतिषा दितपदार्थाः। पुनरपि किंरूपाः। विसयेसु णावसत्ता निजात्मतत्त्वभावनारूपपरमसमाधिसंजातपरमानन्दैक હવે મોક્ષતત્ત્વનું સાધનતત્ત્વ પ્રગટ કરે यस्तो ( वियरतो- रमतो ) होवाथी 'जयथायार रहित' वर्ततो थो, नित्य ज्ञानी होय, ते परेजर સંપૂર્ણશ્રામણ્યવાળા સાક્ષાત્ શ્રમણને મોક્ષતત્ત્વ જાણવું, કારણ કે પહેલાંનાં સકળ કર્મનાં ફળ તેણે લીલાથી નષ્ટ કર્યાં હોવાથી અને નૂતન કર્મફળને તે નિપજાવતો નહિ હોવાથી, ફરીને પ્રાણધારણરૂપ દીનતાને નહિ પામતો થકો દ્વિતીય ભાવરૂપ પરાવર્તનના અભાવને લીધે શુદ્ધ સ્વભાવમાં *અવસ્થિત वृत्तिवाणो रहे छे. २७२. છે: पञ्चेन्द्रियविषयाधीनरहितत्वेन सम्यग्वि જાણી યથાર્થ પદાર્થને, તજી સંગ અંતર્બાહ્યને, खासडत नहि विषयो विषे थे, 'शुद्ध' लाच्या तेभने. २७३. अन्वयार्थः- [ सम्यग्विदितपदार्थाः ] सभ्य ( यथातथपणे ) पार्थोने भाता था [ ये ] ेज [ बहिस्थमध्यस्थम् ] जहिरंग तथा अंतरंग [ उपधिं ] परिग्रहने [ त्यक्त्वा ] छोडीने [ विषयेषु न अवसक्ताः ] विषयोमां खासत नथी, [ ते ] तेमने [ शुद्धाः इति निर्दिष्टा: ] 'शुद्ध' हेवामां आया छे. * અવસ્થિત = સ્થિર. [ આ સંપૂર્ણશ્રામણ્યવાળા જીવને બીજા ભાવરૂપ પરાવર્તન (પલટાવું) થતું નથી, તે સદા એક જ ભાવરૂપે રહે છે–શુદ્ધ સ્વભાવમાં સ્થિર પરિણતિરૂપે રહે છે, તેથી તે જીવ મોક્ષતત્ત્વ જ છે.] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy