SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ४८० પ્રવચનસાર [ भगवानश्रीदुद्रु स्वयमधिकगुणा गुणाधरैः परैः सह क्रियासु वर्तमाना मोहादसम्यगुपयुक्तत्वात् चारित्रात् भ्रश्यन्ति।। २६७।। अथासत्सङ्गं प्रतिषेध्यत्वेन दर्शयतिणिच्छिदसुत्तत्थपदो समिदकसाओ तवोधिगो चावि। लोगिगजणसंसग्गं ण चयदि जदि संजदो ण हवदि।। २६८।। निश्चितसूत्रार्थपदः समितकषायस्तपोऽधिकश्चापि। लौकिकजनसंसर्गं न त्यजति यदि संयतो न भवति।। २६८।। प्रभ्रष्टचारित्राश्च भवन्ति। तथाहि-यदि बहुश्रुतानां पार्श्वे ज्ञानादिगुणवृद्ध्यर्थं स्वयं चारित्रगुणाधिका अपि वन्दनादिक्रियासु वर्तन्ते तदा दोषो नास्ति। यदि पुनः केवलं ख्यातिपूजालाभार्थं वर्तन्ते तदातिप्रसंगाद्दोषो भवति। इदमत्र तात्पर्यम्-वन्दनादिक्रियासु वा तत्त्वविचारादौ वा यत्र रागद्वेषोत्पत्तिर्भवति तत्र सर्वत्र दोष एव। ननु भवदीयकल्पनेयमागमे तथा नास्ति। नैवम् , आगमः सर्वोऽपि रागद्वेषपरिहारार्थ एव, परं किंतु ये केचनोत्सगा-पवादरूपेणागमनयविभागं न जानन्ति त एव रागद्वेषौ कुर्वन्ति, न चान्य इति।। २६७।। इति पूर्वोक्तक्रमेण 'एयग्गगदो' इत्यादिचतुर्दशगाथाभिः स्थलचतुष्टयेन श्रामण्यापरनामा मोक्षमार्गाभिधानस्तृतीयोऽन्तराधिकारः समाप्तः। अथानन्तरं द्वात्रिंशद्गाथापर्यन्तं पञ्चभिः स्थलै: शुभोपयोगाधिकारः कथ्यते। तत्रादौ लौकिकसंसर्गनिषेधमुख्यत्वेन ‘णिच्छिदसुत्तत्थपदो' इत्यादिपाठक्रमेण गाथापञ्चकम्। तदनन्तरं सरागसंयमापरनामशुभोपयोगस्वरूपकथनप्रधानत्वेन ‘समणा सुद्धवजुत्ता' इत्यादि सूत्राष्टकम्। ततश्च पात्रापात्रापरीक्षाप्रतिपादनरूपेण 'रागो पसत्थभूदो' इत्यादि ટીકાઃ- જેઓ પોતે અધિક ગુણવાળા હોવા છતાં હીન ગુણવાળા બીજા (શ્રમણો) પ્રત્યે (વંદનાદિ) ક્રિયાઓમાં વર્તે છે, તેઓ મોહને લીધે અસમ્યક્ ઉપયુક્ત થયા થકા (-મિથ્યા ભાવોમાં જોડાયા થકા) ચારિત્રથી ભ્રષ્ટ થાય છે. ર૬૭. હવે અસત્સંગ નિષેધ્ય છે એમ દર્શાવે છે - સુત્રાર્થપદનિશ્ચય, કષાયપ્રશાંતિ, તપ-અધિકત્વ છે, ते ५५॥ असंयत थाय, ने छोडे न लौ-िसंगने. २६८. अन्ययार्थ:- [ निश्चितसूत्रार्थपदः ] सूत्रो भने अर्थान॥ पहने ( २५[4ठानने ) ४ निश्चित (नित) २८ , [ समितकषायः] अायोने ४९ शमाच्या छ [च] भने [तपोऽधिकः अपि] ४ अधिक तपवागो छ-सेवो 4 ] [ यदि] [लौकिकजनसंसर्गं] बौडिनोन। संसान [न त्यजति] छोऽतो नथी, [ संयतः न भवति] तो ते संयत २९तो नथी. (अर्थात असंयत 25 य Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy