SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates 3७८ કહાનજૈનશાસ્ત્રમાળા ] ચરણાનુયોગસૂચક ચૂલિકા अथातः कीदृशो भवतीत्युपदिशतिसमणं गणिं गुणड्ढे कुलरूववयोविसिट्ठमिट्ठदरं। समणेहिं तं पि पणदो पडिच्छ मं चेदि अणुगहिदो।। २०३।। श्रमणं गणिनं गुणाढ्यं कुलरूपवयोविशिष्टमिष्टतरम्। श्रमणैस्तमपि प्रणतः प्रतीच्छ मां चेत्यनुगृहीतः।। २०३ ।। ततो हि श्रामण्यार्थी प्रणतोऽनुगृहीतश्च भवति। तथाहि-आचरिताचारितसमस्तविरतिप्रवत्तिसमानात्मरूपश्रामण्यत्वात श्रमणं. एवंविधश्रामण्याचरणाचारणप्रवीणत्वात सकललौकिकजननिःशङ्कसेवनीयत्वात् कुलक्रमागतक्रौर्यादिदोषवर्जितत्वाच कुलविशिष्टं, अन्त रहितत्वेन जिनदीक्षायोग्यं कुलं भण्यते। अन्तरङ्गशुद्धात्मानुभूतिज्ञापकं निर्ग्रन्थनिर्विकारं रूपमुच्यते। शुद्धात्मसंवित्तिविनाशकारिवृद्धबालयौवनोद्रेकजनितबुद्धिवैकल्यरहितं वयश्चेति। तै: कुलरूपवयोभिर्विशिष्टत्वात् कुलरूपवयोविशिष्टम्। इट्ठदरं इष्टतरं सम्मतम्। कैः। समणेहिं निजपरमात्मतत्त्वभावनासहितसमचित्तश्रमणैरन्याचार्योः। गणिं एवंविधगुणविशिष्टं परमात्मभावनासाधकदीक्षादायकमाचार्यम। तं पि पणदो न केवलं तमाचार्यमाश्रितो भवति, प्रणतोऽपि भवति। केन रूपेण। पडिच्छ मं हे भगवन् , अनन्तज्ञानादिजिनगुणसंपत्तिकारणभूताया अनादिकालेऽ-त्यन्तदुर्लभाया भावसहितजिनदीक्षायाः प्रदानेन प्रसादेन પછી તે કેવો થાય છે તે હવે ઉપદેશે છે: 'भुने हो' ही, रात 25, अनुगृहीत याय ७. 43, -क्य३५सविशिष्ट, योगी, गुराढय ने भुनि-ट ४.२०3. अन्वयार्थ:- [ श्रमणं] ॐ श्रम। छ, [ गुणाढ्यं ] Juढय छ, [ कुलरूपवयोविशिष्टं] दुण, ३५ तथा क्यथा विशिष्ट छ भने [श्रमणैः इष्टतरं] श्रमाने अति ष्ट छ [ तम् अपि गणितं] मेवा गाने [ माम् प्रतीच्छ इति] 'भारी स्वीस२. ऽरो' मेम हीने [प्रणतः ] प्रत थाय छ (-५९॥म ४२. छ) [च ] भने [ अनुगृहीतः ] अनुगृहीत थाय छ. ટીકાઃ- પછી ગ્રામપ્યાર્થી પ્રણત અને અનુગૃહીત થાય છે. તે આ પ્રમાણે આચરવામાં અને અચરાવવામાં આવતી સમસ્ત વિરતિની પ્રવૃત્તિના સમાન આત્મરૂપ-એવા શ્રામસ્થપણાને લીધે જે 'श्रम।' छे, मे श्रीमय आय२वामा भने अयशवपामा प्रवी। छोवाने सीधे ४ "uढय' छ, સર્વ લૌકિક જનોથી નિઃશંકપણે સેવવાયોગ્ય હોવાને લીધે અને કુળમાંગત (કુળના ક્રમે ઊતરી આવતા) કૂરતાદિ દોષોથી રહિત હોવાને લીધે જે ૧. સમાન = તુલ્ય; બરોબર; સરખું; મળતું [વિરતિની પ્રવૃત્તિને તુલ્ય આત્માનું રૂપ અર્થાત વિરતિની प्रवृत्तिने भगती-स२पा-मात्मा ते श्रामण्य छ.] २. गुढिय = थी समृद्ध, रथी भ२५२. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy