SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates 3७४ પ્રવચનસાર [ भगवान श्री एवं प्रणम्य सिद्धान् जिनवरवृषभान पुनः पुनः श्रमणान्। प्रतिपद्यतां श्रामण्यं यदीच्छति दुःखपरिमोक्षम्।। २०१।। यथा ममात्मना दु:खमोक्षार्थिना, 'किच्चा अरहंताणं सिद्धाणं तह णमो गणहराणं। अज्झावयवग्गाणं साहूणं चेदि सव्वेसिं।। तेसिं विसुद्धदंसणणाणपहाणासमं समासेज्ज। उवसंपयामि सम्मं जत्तो णिव्वाणसंपत्ती।।' इति अर्हत्सिद्धाचार्योपाध्यायसाधूनां प्रणतिवन्दनात्मकनमस्कारपुरःसरं विशुद्धदर्शनज्ञानप्रधानं साम्यनाम श्रामण्यमवान्तरग्रन्थसन्दर्भोभयसम्भावित सौस्थित्यं स्वयं प्रतिपन्नं, परेषामात्मापि यदि दुःखमोक्षार्थी तथा तत्प्रतिपद्यताम। यथानुभूतस्य तत्प्रतिपत्तिवर्मनः प्रणेतारो वयमिमे तिष्ठाम इति।। २०१।। प्रतिपद्यताम्। किं कृत्वा पूर्वम्। पणमिय प्रणम्य। कान्। सिद्धे अजुनपादुकादिसिद्धिविलक्षणस्वात्मोपलब्धिसिद्धिसमेतसिद्धान्। जिणवरवसहे सासादनादिक्षीणकषायान्ता एकदेशजिना उच्यन्ते, शेषाश्चानागारकेवलिनो जिनवरा भण्यन्ते, तीर्थकरपरमदेवाश्च जिनवरवृषभा इति, तान् जिनवरवृषभान्। न केवलं तान् प्रणम्य, पुणो पुणो समणे चिचमत्कारमात्रनिजात्मसम्यश्रद्धानज्ञानानुष्ठानरूपनिश्चय अन्वयार्थ:- [ यदि दुःखपरिमोक्षम् इच्छति] ओपथी परिभुत. थवानी ४२७। छोय तो, [एवं ] पूर्वोऽत. ते (शानतत्त्व-प्रायननी पहेली ९ ॥थामी प्रमा) [पुनः पुनः] इरी इरीने [ सिद्धान् ] सिद्धोने, [जिनवरवृषभान्] निववृषभाने (-महतोने) तथा [ श्रमणान् ] श्रमाने [प्रणम्य] प्रभाने, [ श्रामण्यं प्रतिपद्यताम् ] (94) श्रीमायने मंग२. २. Est:-दु:५थी भुत थान॥ अथा सेवा भा२। आत्माले शते । किच्चा अरहन्ताणं सिद्धाणं तह णमो गणहराणं। अज्झावयवग्गाणं साहूणं चेदि सव्वेसिं।। तेसिं विसुद्धदंसणणाणपहाणासमं समासेज्ज। उवसंपयामि सम्म जत्तो णिव्वाणसंपत्ती।।' मेम सतो, सिद्धो, આચાર્યો, ઉપાધ્યાયો તથા સાધુઓને પ્રણામ-વંદનાત્મક નમસ્કારપૂર્વક 'વિશુદ્ધ-દર્શનજ્ઞાનપ્રધાન સામ્ય નામના શ્રામણને-કે જેનું આ ગ્રંથની અંદર આવી ગયેલા ( જ્ઞાનતત્ત્વ-પ્રજ્ઞાપન અને શેયતત્ત્વપ્રજ્ઞાપન નામના) બે અધિકારોની રચના વડે સુસ્થિતપણું થયું છે તેને-પોતે અંગીકાર કર્યું, તે રીતે બીજાનો આત્મા પણ, જો તે દુ:ખથી મુક્ત થવાનો અથી હોય તો, તેને અગીકાર કરો. તેને (શ્રામણ્યને ) અંગીકાર કરવાનો જે 'યથાનુભૂત માર્ગ તેના પ્રણેતા અમે આ ઊભા. ૨૦૧. * આ, જ્ઞાનતત્ત્વ પ્રજ્ઞાપનની ચોથી ને પાંચમી ગાથાઓ છે. અર્થ માટે છઠું પાનું જુઓ. १. नमस्२. प्राम-नमय छे. [विशेष भाटे त्री पानानु ५६टि५९ शुमो.] ૨. વિશુદ્ધદર્શનશાનપ્રધાન = વિશુદ્ધ દર્શન અને જ્ઞાન જેમાં પ્રધાન છે એવું. [ સામ્ય નામના શ્રમણ્યમાં વિશુદ્ધ र्शन भने शान प्रधान छ.] 3. सुस्थित५j = सारी स्थिति; मामाही; ६५९. ४. यथानुभूत = ४यो (अमे) भनुभयो छ तेवो Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy