SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૩૧૪ પ્રવચનસાર [ भगवानश्री एगुत्तरमेगादी अणुस्स णिद्धत्तणं च लुक्खत्तं। परिणामादो भणिदं जाव अणंतत्तमणुभवदि।। १६४।। एकोतरमेकाद्यणोः स्निग्धत्वं वा रूक्षत्वम्। परिणामाद्भणितं यावदनन्तत्वमनुभवति।। १६४।। परमाणोर्हि तावदस्ति परिणामः तस्य वस्तुस्वभावत्वेनानतिक्रमात्। ततस्तु परिणामादुपात्तकादाचित्कवैचित्र्यं चित्रगुणयोगित्वात्परमाणोरेकायेकोत्तरानन्तावसानाविभागपरिच्छेदव्यापि स्निग्धत्वं वा रूक्षत्वं वा भवति।।१६४।। ददाति-एगुत्तरमेगादी एकोत्तरमेकादि। किम्। णिद्धत्तणं च लुक्खत्तं स्निग्धत्वं रूक्षत्वं च कर्मतापन्नं। भणिदं भणितं कथितम्। किंपर्यन्तम्। जाव अणंतत्तमणुभवदि अनन्तत्वमनन्तपर्यन्तं यावदनुभवति प्राप्नोति। कस्मात्सकाशात। परिणामादो परिणतिविशेषात्परिणामित्वादित्यर्थः। कस्य संबन्धि। अणुस्स अणो: पुद्गलपरमाणोः। तथा हि-यथा जीवे जलाजागोमहिषीक्षीरे स्नेहवृद्धिवत्स्नेहस्थानीयं रागत्वं रूक्षस्थानीयं द्वेषत्वं बन्धकारणभूतं जघन्यविशुद्धि-संक्लेशस्थानीयमादिं कृत्वा परमागमकथितक्रमेणोत्कृष्टविशुद्धिसंक्लेशपर्यन्तं वर्धते, तथा पुद्गलपरमाणुद्रव्येऽपि स्निग्धत्वं रूक्षत्वं च बन्धकारणभूतं पूर्वोक्तजलादितारतम्य-शक्तिदृष्टान्तेनैकगुणसंज्ञां जघन्यशक्तिमादिं कृत्वा गुणसंज्ञेनाविभागपरि એકાંશથી આરંભી જ્યાં અવિભાગ અંશ અનંત છે, સ્નિગ્ધત્વ વા રૂક્ષત્વ એ પરિણામથી પ૨માણુને. ૧૬૪. अन्वयार्थ:- [अणो: ] ५२माने [परिणामात् ] परि९॥मने सीधे [ एकादि] मेथी (-मेड़ भविमा प्रतिछेप्थी ) Hinने [एकोत्तरं] मे तi [ यावत् अनन्तत्वम् अनुभवति] मनत५९॥ने (-अनंत अविभाग प्रतिछ५९॥ने) ५।मे त्यांसुधार्नु [ स्निग्धत्वं वा रूक्षत्वं] स्निपत्य अथवा ३क्षत्व होय छे अम [ भणितम् ] (निवे) ऽयुं छ.. ટીકા:- પ્રથમ તો પરમાણુને પરિણામ હોય છે કારણ કે તે ( પરિણામ) વસ્તુનો સ્વભાવ હોવાથી ઉલ્લંઘી શકાતો નથી. અને તે પરિણામને લીધે જે કદાચિત્ક વિચિત્રતા ધારણ કરે છે એવું, એકથી માંડીને એક એક વધતાં અનંત અવિભાગ પ્રતિચ્છેદો સુધી વ્યાપનારું સ્નિગ્ધત્વ અથવા રૂક્ષત્વ પરમાણુ હોય છે કારણ કે પરમાણુ અનેક પ્રકારના ગુણવાળો છે. १. Sहायित् = 85 पा२. होय स; क्ष1ि5; मनित्य. ૨. વિચિત્રતા = અનેક પ્રકારતા; વિવિધતા; અનેકરૂપતા. (ચીકણાપણું અને લૂખાપણું પરિણામને લીધે ક્ષણિક भने ३५ता-तरतमता-घा२९॥ ७२ छ) Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy