SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૨૭૪ પ્રવચનસાર [ भगवान श्रीकुं: वदिवददो तं देसं तस्सम समओ तदा परो पुव्वो। जो अत्थो सो कालो समओ उप्पण्णपद्धंसी।।१३९ ।। व्यतिपततस्तं देशं तत्समः समयस्ततः परः पूर्वः। योऽथेः स कालःसमय उत्पन्नप्रध्वंसी।। १३९ ।। यो हि येन प्रदेशमात्रेण कालपदार्थेनाकाशस्य प्रदेशोऽभिव्याप्तस्तं प्रदेशं मन्दगत्यातिक्रमतः परमाणोस्तत्प्रदेशमात्रातिक्रमणपरिमाणेन तेन समो यः कालपदार्थसूक्ष्म-वृत्तिरूपसमयः स तस्य कालपदार्थस्य पर्यायस्ततः एवंविधात्पर्यायात्पूर्वोत्तरवृत्तिवृत्तत्वेन तस्य पूर्वसूत्रोदितपुद्गलपरमाणोर्व्यतिपततो मन्दगत्या गच्छतः। कं कर्मतापन्नम्। तं देसं तं पूर्वगाथोदितं कालाणुव्याप्तमाकाशप्रदेशम्। तस्सम तेन कालाणुव्याप्तैकप्रदेशपुद्गलपरमाणुमन्दगतिगमनेन समः समानः सदृशस्तत्समः समओ कालाणुद्रव्यस्य सूक्ष्मपर्यायभूतः समयो व्यवहारकालो भवतीति पर्यायव्याख्यानं गतम्। तदो परो पुव्वो तस्मात्पूर्वोक्तसमयरूपकालपर्यायात्परो भाविकाले पूर्वमतीतकाले च जो अत्थो यः पूर्वापरपर्यायेष्वन्वयरूपेण दत्तपदार्थो द्रव्यं सो कालो स कालः कालपदार्थो भवतीति द्रव्यव्याख्यानम्। समओ उप्पण्णपद्धंसी स पूर्वोक्तसमयपर्यायो यद्यपि તે દેશના અતિક્રમણ સમ છે “સમય”, તપૂર્વાપરે ४ अर्थ छे छे, उत्पन्नध्वंसी 'समय'छ १3८. अन्वयार्थ:- [तं देशं व्यतिपततः ] ५२॥ में प्रदेशने (मह तिथी) मोजणे त्यारे [ तत्समः ] तन। १२।०२.४ १५ ते [ समयः ] 'समय' छे; [ ततः पूर्वः परः] 'समय'नी पूर्व तम ४ ५छी सेयो (नित्य) [ यः अर्थः] ४ ५र्थ छ [ सः कालः ] ते द्रव्य छ; [ समय: उत्पन्नप्रध्वंसी] 'समय' उत्पन्नध्यसी. छ. ટીકાઃ- કોઈ પ્રદેશમાત્ર કાળપદાર્થ વડે આકાશનો જે પ્રદેશ વ્યાપ્ત હોય તે પ્રદેશને જ્યારે પરમાણુ મંદ ગતિથી અતિક્રમે (ઓળંગે) ત્યારે તે પ્રદેશમાત્ર-અતિક્રમણના પરિમાણના બરાબર જે કાળપદાર્થની સૂક્ષ્મવૃત્તિરૂપ “સમય” તે, તે કાળપદાર્થનો પર્યાય છે; અને આવા તે પર્યાયના પહેલાંની તેમ જ પછીની વૃત્તિરૂપે વર્તતો હોવાને લીધે જેનું ૧. અતિક્રમણ = ઓળંગવું તે २. परिभाए। = भा५ ૩. વૃત્તિ = વર્તવું તે; પરિણતિ. (કાળપદાર્થ વર્તમાન સમય પહેલાંની પરિણતિરૂપે તેમ જ તેના પછીની પરિણતિરૂપે વર્તતો-પરિણમતો હોવાથી તેનું નિત્યપણું પ્રગટ છે.) Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy