SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૨૭ર પ્રવચનસાર [ भगवान श्रीकुंकुं: सत्यपि द्विप्रदेशाद्युद्भवहेतुभूततथाविधग्निग्धरूक्षगुणपरिणामशक्तिस्वभावात्प्रदेशोद्भवत्वमस्ति। ततः पर्यायेणानेकप्रदेशत्वस्यापि संभवात् व्यादिसंख्येयासंख्येयानन्तप्रदेशत्वमपि न्याय्यं पुद्गलस्य ।।१३७।। अथ कालाणोरप्रदेशत्वमेवेति नियमयति समओ द् अप्पदेसो पदेसमेत्तस्स दव्वजादस्स। वदिवददो सो वट्टदि पदेसमागासदव्वस्स।।१३८ ।। समयस्त्वप्रदेशः प्रदेशमात्रस्य द्रव्यजातस्य। व्यतिपततः स वतेते प्रदेशमाकाशद्रव्यस्य।। १३८।। सो वट्टदि स पूर्वोक्तकालाणुः परमाणोर्गतिपरिणते: सहकारित्वेन वर्तते। कस्य संबन्धी योऽसौ परमाणुः। पदेसमेत्तस्स दव्वजादस्स प्रदेशमात्रपुद्गलजातिरूपपरमाणुद्रव्यस्य। किं कुर्वतः। वदिवददो व्यतिपततो मन्दगत्या गच्छतः। कं प्रति। पदेसं कालाणुव्याप्तमेकप्रदेशम्। कस्य संबन्धिनम्। आगासदव्वस्स आकाशद्रव्यस्येति। तथा हि-कालाणुरप्रदेशो भवति। कस्मात्। द्रव्येणैकप्रदेशत्वात्। अथवा यथा स्नेहगुणेन पुद्गलानां परस्परबन्धो भवति तथाविधबन्धाभावात्पर्यायेणापि। अयमत्रार्थ: અપ્રદેશ છે તોપણ *બે પ્રદેશો વગેરેના ઉદ્દભવના હેતુભૂત તથાવિધિ (તે પ્રકારના) સ્નિગ્ધ-રૂક્ષગુણરૂપે પરિણમવાની શક્તિરૂપ સ્વભાવને લીધે તેને પ્રદેશોનો ઉદ્દભવ છે; તેથી પર્યાય અનેકગ્રંદેશીપણાનો પણ સંભવ હોવાથી પુદ્ગલને ઢિપ્રદેશીપણાથી માંડીને સંખ્યાત, અસંખ્યાત અને અનંતપ્રદેશીપણું પણ न्याययुत छ. १३७. हवे ] प्रदेश ४ छ' मेयो नियम ४२ छ (अर्थात शव छ ): છે કાળ તો અપ્રદેશ; એકપ્રદેશ પરમાણુ યદા આકાશદ્રવ્ય તણો પ્રદેશ અતિક્રમે, વર્તે તદા. ૧૩૮. अन्वयार्थ:- [ समयः तु] [ तो [अप्रदेशः ] प्रदेशी छ. [प्रदेशमात्रस्य द्रव्यजातस्य] प्रदेशमात्र ५६१-५२मा [आकाशद्रव्यस्य प्रदेशं] २माश द्रव्यन। प्रदेशने [व्यतिपततः] मंह गतिथी मोजतो होय त्यारे [ सः वर्तते ] ते वर्ते छ अर्थात् निमित्तभूत५) ५२९ मे छे. * દ્ધિ પ્રદેશી વગેરે સ્કંધોની ઉત્પત્તિના કારણભૂત જે સ્નિગ્ધ-રૂક્ષ ગુણો તે રૂપે પરિણમવાની શક્તિ પુદગલનો સ્વભાવ છે. Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy