SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૨૦૮ પ્રવચનસાર [ भगवान श्रीकुंकुं सद्रव्यं सच्च गुणः सचैव च पर्याय इति विस्तारः। यः खलु तस्याभावः स तदभावोऽतद्भावः।। १०७।। यथा खल्वेकं मुक्ताफलस्रग्दाम हार इति सूत्रमिति मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकं द्रव्यं द्रव्यमिति गुण इति पर्याय इति त्रेधा विस्तार्यते। यथा चैकस्य मुक्ताफलस्रग्दाम्नः शुक्लो गुण: शुक्लो हारः शुक्लं सूत्रं शुक्लं मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकस्य द्रव्यस्य सत्तागुणः सद्व्यं सद्गुणः सत्पर्याय इति त्रेधा विस्तार्यते। यथा चैकस्मिन् मुक्ताफलम्रग्दाम्नि यः शुक्लो गुणः स न हारो न सूत्रं न मुक्ताफलं यश्च हारः सूत्रं मुक्ताफलं वा स न शुक्लो गुण इतीतरेतरस्य यस्तस्याभाव: स तदभावलक्षणोऽतद्भावोऽन्यत्वनिबन्धभूतः, तथैकस्मिन् द्रव्ये यः सत्तागुणस्तन्न द्रव्यं नान्यो गुणो स्थानीयो योऽसौ शुक्लगुणः स प्रदेशाभेदेन किं किं भण्यते। शुक्लो हार इति शुक्लं सूत्रमिति शुक्लं मुक्ताफलमिति भण्यते, यश्च हार: सूत्रं मुक्ताफलं वा तैत्रिभिः प्रदेशाभेदेन शुक्लो गुणो भण्यत इति तद्भावस्य लक्षणमिदम्। तद्भावस्येति कोऽर्थः। हारसूत्रमुक्ताफलानां शुक्लगुणेन सह तन्मयत्वं प्रदेशाभिन्नत्वमिति। तथा मुक्तात्मपदार्थे योऽसौ शुद्धसत्तागणः स प्रदेशाभेदेन किं किं भण्यते। सत्तालक्षणः परमात्मपदार्थ इति सत्तालक्षणः केवलज्ञानादिगुण इति सत्तालक्षणः सिद्धपर्याय अन्वयार्थ:- [ सत् द्रव्यं ] 'सत् द्रव्य ' [ सत् च गुणः ] 'सत गु' [च ] भने [ सत् च एव पर्यायः ] 'सत पर्याय'-[इति] मेम [ विस्तारः] ( सत्ता एनी) विस्ता२. छ. [ यः खलु ] (तमने ५२-५२) ४ [ तस्य अभावः ] 'तेनो समाय' अर्थात् 'ते-५७ छोपानो मामा' छ [ सः ] ते [तदभावः ] '१६-अमा' [अतद्भावः ] मेट मतभा'छ. टीst:-४ मे *भौडित , '६२' तरी, 'हो.' तरी अने 'मोती' तरी:-म त्रिधा (त्र प्रकारे) विस्तारवामां आवे छ, तम मे द्रव्य, द्रव्य' तरी, ' ' तरी अने 'पर्याय' तरी -ओम त्रिधा विस्तारवामां आवे छे. पणी ४५. मे भौतिभापानी शुऽसत्य, 'शु. ६२.', 'शुऽ हो' भने, 'शुरु मोती'-अम. त्रिधा विस्तारवामां आवे छ, तम मे द्रव्यानो सत्ता, 'सत. द्रव्य', 'सत् गु' भने 'सत पर्याय' म त्रिधा विस्तारवामां आवे छे. વળી જેવી રીતે એક મૌક્તિકમાળામાં જે શુકલત્વગુણ છે તે હાર નથી, દોરો નથી કે મોતી નથી, અને જે હાર, દોરો કે મોતી છે તે શુકલત્વગુણ નથી-એમ એકબીજાને જે “તેનો અભાવ” अर्थात् 'ते-५ होवानो समाप' छ । 'त-मत्मा' क्ष] 'सतमा' छ ३४ (सतमा) અન્યત્વનું કારણ છે; તેવી રીતે એક દ્રવ્યમાં જે સત્તાગુણ છે તે દ્રવ્ય નથી, * भौतिभाग। = भोतीनी भागा; भोतीनो १२. Please inform us of any errors on [email protected]
SR No.008294
Book TitlePravachana sara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year1980
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy