SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ગાથા ૪૦૫ થી ૪૦૭ अत्ता जस्सामुत्तो ण हु सो आहारगो हवदि एवं । आहारो खलु मुत्तो जम्हा सो पोग्गलमओ दु । । ४०५ ।। ण वि सक्कदि घेत्तुं जं ण विमोत्तुं जं च जं परद्दव्वं । सो को विय तस्स गुणो पाउगिओ विस्ससो वा वि ।। ४०६ ।। तम्हा दु जो विसुद्धो चेदा सो णेव गेण्हदे किंचि । णेव विमुंचदि किंचि वि जीवाजीवाण दव्वाणं ।। ४०७ ।। હવે અર્થને ગાથામાં કહે છેઃ એમ આતમા જેનો અમૂર્તિક તે નથી આ‘૨૬ ખરે, પુદ્ગલમયી છે . આ‘૨ તેથી આ‘૨ તો મૂર્તિક ખરે. ૪૦૫. જે દ્રવ્ય છે ૫૨ તેહને ન ગ્રહી, ન છોડી શકાય છે, એવો જ તેનો ગુણ કો પ્રાયોગી ને વૈસિક છે. ૪૦૬. તેથી ખરે જે શુદ્ધ આત્મા તે નહીં કંઈ પણ ગ્રહે, છોડે નહીં વળી કાંઈ પણ જીવ ને અજીવ દ્રવ્યો વિષે. ૪૦૭. आत्मा यस्यामूर्ती न खलु स आहारको भवत्येवम् । आहार: खलु मूर्तो यस्मात्स पुद्गलमयस्तु ।। ४०५ ।। नापि शक्यते ग्रहीतुं यत् न विमोक्तुं यच्च यत्परद्रव्यम् । स कोऽपि च तस्य गुणः प्रायोगिको वस्रसो वाऽपि ।। ४०६ ।। गाथार्थ:- [ एवम् ] À रीते [ यस्य आत्मा ] नो आत्मा [ अमूर्तः ] अमूर्तिऽ छे [सः खलु] ते जरेजर [ आहारक: न भवति ] आहार नथी; [ आहारः खलु ] भार तो [ मूर्तः ] भूर्तिऽ छे [ यस्मात् ] St२ } [ सः तु पुद्गलमयः ] ते पुछ्गलमय छे. [यत परद्रव्यम् ] ४ ५२द्रव्य छे [ न अपि शक्यते ग्रहीतुं यत् ] ते ग्रही शातुं नथ [न विमोक्तुं यत् च ] तथा छोडी शडातुं नथी, [ सः कः अपि च ] खेवो ४ श्रेध [ तस्य ] तेनो (-आत्मानो ) [ प्रायोगिकः वा अपि वैस्रसः गुण] प्रायोगिङ तेम ४ વૈસિક ગુણ છે. Please inform us of any errors on Rajesh@Atma Dharma.com
SR No.008291
Book TitlePravachana Ratnakar 10
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages479
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy