SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates कोहि नामायमपराध: ? - छे: गाथा ३०४-३०५ साधियमाराधियं च एयद्वं । संसिद्धिराधसिद्धं अवगदराधो जो खलु चेदा सो होदि अवराधो ।। ३०४ ।। जो पुण णिरावराधो चेदा णिस्संकिओ उ सो होइ । आराहणाइ णिच्चं वट्टेइ अहं ति जाणंतो।। ३०५।। संसिद्धिराधसिद्धं साधितमाराधितं चैकार्थम्। अपगतराधो यः खलु चेतयिता स भवत्यपराधः ।। ३०४।। यः पुनर्निरपराधश्चेतयिता निरशङ्कितस्तु स भवति । नित्यं वर्तते अहमिति जानन् ।। ३०५ ।। आराधनया હવે પૂછે છે કે આ ‘અપરાધ' એટલે શું? તેના ઉત્તરમાં અપરાધનું સ્વરૂપ કહે संसिद्धि, सिद्धि, राध, खाराधित, साधित-खेड छे, એ રાધથી જે રહિત છે તે આતમા અપરાધ છે; ૩૦૪. વળી આતમા જે નિ૨૫૨ાધી તે નિઃશક્તિ હોય છે, पर्ते सहा आराधनाथी, भगतो 'हुं' आत्मने. उ0प गाथार्थः- [ संसिद्धिराधसिद्धम् ] संसिद्धि, *राध, सिद्ध, [ साधितम् आराधितं च ] साधित अने आराधित- [ एकार्थम् ] से शब्दो मेडार्थ छे; [ यः खलु चेतयिता ] ४ आत्मा [ अपगतराधः ] ' अपगतराध' अर्थात् राधथी रहित छे [ सः ] ते खात्मा [ अपराध: ] अपराध [ भवति ] छे. [ पुन: ] वणी [ य: चेतयिता ] आत्मा [ निरपराध: ] निरपराध छे [ सः तु ] ते [ निरशङ्कितः भवति ] निःशं होय छे; [ अहम् इति जानन् ] 'शुद्ध खात्मा ते ४ हुं छं ' खेम भएतो थो [ आराधनया ] आराधनाथी [ नित्यं वर्तते ] सहा वर्ते छे. * राधे = आराधना; प्रसन्नता; या; सिद्धि; पूर्णता; सिद्ध ९२ ते; पूर्ण 5 ते. Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008289
Book TitlePravachana Ratnakar 08
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages551
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy