________________
Version 001: remember to check http://www.AtmaDharma.com for updates
२४ ]
[ प्रवयन रत्नार भाग-८
यथा पुनः स चैव नरः स्नेहे सर्वस्मिन्नपनीते सति । बहु स्थाने करोति शस्त्रैर्व्यायामम्।। २४२ ।। छिनत्ति भिनत्ति च तथा तालीतलकदलीवंशपिण्डीः । सचित्ताचित्तानां करोति द्रव्याणामुपघातम्।। २४३ ।। उपघातं कुर्वतस्तस्य नानाविधैः करणैः। निश्चयतश्चिन्त्यतां खलु किम्प्रत्ययिको न रजोबन्धः ।। २४४ ।। यः स तु स्नेहभावस्तस्मिन्नरे तेन तस्य रजोबन्धः । निश्चयतो विज्ञेयं न कायचेष्टाभिः शेषाभिः।। २४५ ।
योगेषु।
रजसा ।। २४६ ।।
एवं सम्यग्दृष्टिर्वर्तमानो बहुविधेषु अकुर्वन्नुपयोगे रागादीन् न लिप्यते गाथार्थ:- [ यथा पुनः ] वणी ठेवी रीते- [ सः च एव नरः ] ते ४ पुरुष, [ सर्वस्मिन् स्नेहे ] समस्त तेल आहि स्निग्ध पदार्थने [ अपनीते सति ] हू२ ४२वामां आवतां, [ रेणबहुले ] जडु २४वाणी [ स्थाने ] ४ग्यामां [ शस्त्रैः ] शस्त्रो वडे [ व्यायामम् करोति ] व्यायाम ९रे छे, [ तथा ] अने [ तालीतलकदलीवंशपिण्डीः ] ताड, तमास, डेण, वांस, अशोऽ वगेरे वृक्षोने [ छिनत्ति ] छे छे, [ भिनत्ति च ] लेहे छे, [ सचित्ताचित्तानां ] सयित्त तथा अभित्त [ द्रव्याणाम् ] द्रव्योनो [ उपघातम् ] अपघात [ करोति ] ४२ छे; [नानाविधैः करणैः] मे रीते नाना प्रारनां रसो वडे [ उपघातं कुर्वतः ] अपघात ऽ२ता [ तस्य ] ते पुरुषने [ रजोबन्धः ] २४नो अंध [ खलु ] मेरजर [ किम्प्रत्ययिकः ] डारो [न] नथी थतो [ निश्चयतः ] ते निश्चयथी [ चिन्त्यताम् ] वियारो. [ तस्मिन् नरे] ते पुरुषमां [ यः सः स्नेहभावः तु ] ४ तेस आहिनो यी प्रशभाव होय [ तेन ] तेनाथी [ तस्य ] तेने [ रजोबन्धः ] २४नो बंध थाय छे [ निश्चयतः विज्ञेयं ] खेम निश्चयथी भएरावं, [ शेषाभि: कायचेष्टाभिः ] शेष डायानी येष्टासोथी [न] नथी थतो. ( माटे ते पुरुषमां थी अशना सभावना झरो ४ तेने २४ योंटती नथी.) [ एवं ] जेवी शते - [ बहुविधेषु योगेषु ] बहु प्रारना योगोमां [ वर्तमान: ] वर्ततो [ सम्यग्दृष्टि: ] सम्यग्दृष्टि [ उपयोगे ] उपयोगमां [ रागादीन् अकुर्वन् ] रागाद्दिने नहि उरतो थट्टी [ रजसा ] अर्भ२४थी [ न लिप्यते ] लेपातो नथी.
ટીકાઃ- જેવી રીતે તે જ પુરુષ, સમસ્ત સ્નેહને (અર્થાત્ સર્વ ચીકાશને-તેલ આદિને ) દૂર કરવામાં આવતાં, તે જ સ્વભાવથી જ બહુ ૨જથી ભરેલી ભૂમિમાં (અર્થાત્ સ્વભાવથી જ બહુ રજથી ભરેલી તે જ ભૂમિમાં) તે જ શસ્ત્રવ્યાયામરૂપી કર્મ (ક્રિયા ) કરતો, તે જ અનેક પ્રકારનાં કરણો વડે તે જ સચિત્ત-અચિત્ત વસ્તુઓનો
Please inform us of any errors on Rajesh@AtmaDharma.com