SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ગાથા ૨૮૬-૨૮૭ द्रव्यभावयोर्निमित्तनैमित्तिकभावोदाहरणं चैतत्आधाकम्मादीया पोग्गलदव्वस्स जे इमे दोसा। कह ते कुव्वदि णाणी परदव्वगुणा दु जे णिच्च ।। २८६ ।। आधाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं । कह तं मम होदि कयं जं णिच्चमचेदणं वुत्तं ।। २८७।। अधःकर्माद्याः पुद्गलद्रव्यस्य य इमे दोषाः। कथं तान् करोति ज्ञानी परद्रव्यगुणास्तु ये नित्यम्।। २८६ ।। अधःकर्मोद्देशिकं च पुद्गलमयमिदं द्रव्यं । कथं तन्मम भवति कृतं यन्नित्यमचेतनमुक्तम्।।२८७।। હવે દ્રવ્ય અને ભાવના નિમિત્ત-નૈમિત્તિકપણાનું ઉદાહરણ કહે છે: આધાકરમ ઇત્યાદિ પુદ્ગલદ્રવ્યના આ દોષ જે, તે કેમ “જ્ઞાની' કરે સદા પરદ્રવ્યના જે ગુણ છે? ૨૮૬, ઉશી તેમ જ અધ:કર્મી પૌગલિક આ દ્રવ્ય જે, તે કેમ મુજકૃત હોય નિત્ય અજીવ ભાખ્યું જેહને? ૨૮૭. थार्थ:- [ अधःकर्माद्याः ये इमे ] अध:5. Ruled ॥ [ पुद्गलद्रव्यस्य दोषाः] पुलद्रव्यन। घोषो छ (तमने आनी अर्थात् मात्मा ४२तो नथी;) [ तान्] तमने [ ज्ञानी ] शनी अर्थात मात्मा [ कथं करोति] उम. [ये तु] ४ [ नित्यम् ] सहा [ परद्रव्यगुणाः ] ५२द्रव्यना गुएछ? माटे [अधःकर्म उद्देशिक च] अध:धर्म भने उशि [ इदं] मे मी [पुद्गलमयम् द्रव्यं] ५६समय द्रव्य छ (ते मारे थु थतुं नथी;) [तत्] ते [ मम कृतं] मा र्यु [ कथं भवति] डेभ. थाय [ यत् ] ४ [नित्यम् ] स [ अचेतनम् उक्तम् ] अयेतन हेपामा माव्यु छ ? ટીકા- જેમ અધ:કર્મથી નીપજેલું અને ઉદ્દેશથી નીપજેલું એવું જે નિમિત્તભૂત (આહાર આદિ) પુદ્ગલદ્રવ્ય તેને નહિ પચખતો આત્મા (મુનિ) નૈમિત્તિકભૂત Please inform us of any errors on Rajesh@AtmaDharma.com
SR No.008289
Book TitlePravachana Ratnakar 08
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages551
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy