SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Version 001.a: remember to check http://www.AtmaDharma.com for updates समयस॥२. था-५०-५५ ] [ ८७ णेव य जीवट्ठाणा ण गुणट्ठाणा य अस्थि जीवस्स। जेण दु एदे सव्वे पोग्गलदव्वस्स परिणामा।। ५५ ।। जीवस्य नास्ति वर्णो नापि गन्धो नापि रसो नापि च स्पर्शः। नापि रूपं न शरीरं नापि संस्थानं न संहननम्।। ५० ।। जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः। नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति।। ५१ ।। जीवस्य नास्ति वर्गो न वर्गणा नैव स्पर्धकानि कानिचित्। नो अध्यात्मस्थानानि नैव चानुभागस्थानानि।। ५२ ।। जीवस्य न सन्ति कानिचिद्योगस्थानानि न बन्धस्थानानि वा। नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित्।। ५३ ।। नो स्थितिबन्धस्थानानि जीवस्य न संक्लेशस्थानानि वा। नैव विशुद्धिस्थानानि नो संयमलब्धिस्थानानि वा।।५४ ।। નથી જીવસ્થાનો જીવને, ગુણસ્થાન પણ જીવને નહીં, પરિણામ પુદગલદ્રવ્યના આ સર્વ હોવાથી નક્કી. ૫૫. uथार्थ:- [ जीवस्य ] ®पने [ वर्ण:] [ [ नास्ति ] नथी, [ न अपि गन्धः ] गंध ५९ नथी, [ रसः अपि न] २स. ५९ नथी [च] भने [ स्पर्शः अपि न] स्पर्श ५९ नथी, [ रूपं अपि न] ३५ ५९॥ नथी, [न शरीरं] शरी२. ५९नथी, [संस्थानं अपि न] संस्थान ५९ नथी, [ संहननम् न] संहनन ५९॥ नथी; [जीवस्य] ®पने [ रागः नास्ति ] २॥ ५९॥ नथी, [ द्वेष: अपि न] द्व५ ५९ नथी, [ मोहः ] भो ५९ [ न एव विद्यते] विद्यमान नथी, [प्रत्ययाः नो] प्रत्ययो (मानवो) ५९॥ नथी, [कर्म न] धर्भ ५९॥ नथी [च] भने [ नोकर्म अपि] नोभ ५९ [ तस्य नास्ति] तेने नथी; [जीवस्य] अपने [वर्ग: नास्ति] वर्ग नथी, [ वर्गणा न ] qu नथी, [कानिचित् स्पर्धकानि न एव] ओछ स्पर्धो ५९ नथी, [ अध्यात्मस्थानानि नो] अध्यात्मस्थानो ५९ नथी [च] भने [अनुभागस्थानानि ] अनुमास्थानो ५९ [न एव] नथी; [ जीवस्य] अपने [कानिचित् योगस्थानानि] ओछ योगस्थानो ५९ [न सन्ति ] नथी [ वा] अथवा [बन्धस्थानानि न] बंधस्थानो ५९॥ नथी, [च] 4जी [ उदयस्थानानि] ध्यस्थानो ५९[न एव] नथी, [कानिचित् मार्गणास्थानानि न] ओ मार्ग स्थानो ५९ नथी; [जीवस्य] अपने [स्थितिबन्धस्थानानि नो] स्थितिबंधस्थानो ५९॥ नथी [वा] अथवा [ संक्लेशस्थानानि न] संऽसशस्थानी ५९॥ नथी, [विशुद्धिस्थानानि] विशुद्धिस्थानो ५९। [न एव] नथी [ वा] Please inform us of any errors on rajesh@AtmaDharma.com
SR No.008284
Book TitlePravachana Ratnakar 03
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherKundkund Kahan Digambar Jain Trust
Publication Year
Total Pages264
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy