SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ કહાનજૈનશાસ્ત્રમાળા ] નિશ્ચયપરમાવશ્યક અધિકાર [ 3०८ __ (शालिनी) अस्मिन् लोके लौकिकः कश्चिदेकः लब्ध्वा पुण्यात्कांचनानां समूहम् । गूढो भूत्वा वर्तते त्यक्तसंगो ज्ञानी तद्वत् ज्ञानरक्षां करोति॥२६॥ (मंदाक्रांता) त्यक्त्वा संगं जननमरणातंकहेतुं समस्तं कृत्वा बुद्ध्या हृदयकमले पूर्णवैराग्यभावम् । स्थित्वा शक्त्या सहजपरमानंदनिळग्ररूपे क्षीणे मोहे तृणमिव सदा लोकमालोकयामः॥२६९॥ सब्वे पुराणपुरिसा एवं आवासयं च काऊण। अपमत्तपहुदिठाणं पडिवज य केवली जादा॥१५८॥ सर्वे पुराणपुरुषा एवमावश्यकं च कृत्वा । अप्रमत्तप्रभृतिस्थानं प्रतिपद्य च केवलिनो जाताः॥१५८॥ [दार्थ :-] Aawi sो में दौ४ि । पुण्याने सीधे धान। सउने પામીને, સંગને છોડી ગુપ્ત થઈને રહે છે; તેની માફક જ્ઞાની (પરના સંગને છોડી ગુપ્તપણે २४) नानी २६॥ ४२ छ. २६८. [Resर्थ :-18न्मभ२५॥३५ रोगनाडेतुभूत समस्त संगने छोडने, हयभणमi બુદ્ધિપૂર્વક પૂર્ણવૈરાગ્યભાવ કરીને, સહજપરમાનંદવડે જે અવ્યગ્ર (અનાકુળ) છે એવા નિજ રૂપમાં (પોતાની) શક્તિથી સ્થિત રહીને, મોહ ક્ષીણ હોતાં, અમે લોકને સદા તૃણવત્ अपराधीमे छीमे. २६८. સર્વે પુરાણ જનો અહો એ રીત આવશ્યક કરી, અપ્રમત્ત આદિ સ્થાનને પામી થયા પ્રભુ કેવળી. ૧૫૮. अन्वयार्थ :- [सर्वे] Ad [पुराणपुरुषाः] पु२।९। पुरुषो [एवम्] मे २१ [आवश्यकं च] १. बुद्धिपूर्व = सम४।पूर्व; विवेपूर्व; विया२पूर्व. २. ति = सामथ्र्य; 40]; वीर्य; पुरुषार्थ.
SR No.008272
Book TitleNiyamsara
Original Sutra AuthorKundkundacharya
AuthorHimmatlal Jethalal Shah
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages393
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy