SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ 702 भक्ष्यति ततः प्रभुणोक्तं- न खलु शक्र ! कदाचिदपि इदं भूतपूर्व यत् पक्षीणं मायुजिनेन्द्रैरपि वर्द्धयितुं शक्यते, ततोऽवश्यंभाविनी तीर्थबाधा भविष्यत्पेष, किन्तु षडसहनद्वये पूर्णे मज्जन्मनक्षत्रात् भस्मग्रहे व्यतिक्रान्ते च त्वत्स्थापित कालकिपुत्रधर्मदत्तराज्यादारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीति ॥१३० ।। Ataeva Sakrena svami vijnapto-Yatksanam ayu-r-vardhayata yéna bhayatsu jivatsu bhavatjanma nakşatram samkrānto Bhas. ma-răsî graho bhavat şasanam pidayitum na saksyati ; tatah Prabhunā uktamna khalu Sakra i kadācidapiidam bhūta pūrvam, yat praksinam āyu-r- jinendri-r-api varddhayitum sakyaté ; tato avasyam-bhavini tirtha-bādhā bhavisyatyeva, kintu sadasiti-varsa. yuşi Kalkini ku-nipratau tvaya nigrihité sati, varsasahasra dvayè, purné mat jama nakşatrāt Bhasmagrahé vyatikrinte ca tvat strāpita kalki putra Dharma-datta rājyādārabhya sådhu sādhuvinām uditoditah pūjā satkāro bhavisyabîti 130 * स्वामिनो मोक्षसमयं विद्यायासनकंपतः । मुरासुरेन्द्रास्तत्रेयुः सर्वपि सपरिसदाः ॥ २२५ ।। सहस्राक्षोऽश्रुपूर्णात्रः प्रणम्याय जगद्गुरुम् । विरचय्यांजलिं मूनि ससंभ्रममदोऽवदत् ।। २२६ ॥ गर्भ जन्मनि दीक्षायां केवले च तव प्रभो। हस्तोत्तरक्षमधुना तूजन्ता भस्मकग्रहः २२७ ॥ विपद्यमानस्य जन्मनक्ष क्रामन् स दुर्ग्रहः । वार्षिष्यते ते सन्तान सहस्त्रशरदामुमे ॥ २२८॥ प्रतिपालय तनाथ तस्य संक्रमणक्षणम् । स यथा त्वत्मभावेण विफलो भवति ग्रहः ॥ २२९॥ कुस्वप्नाः कुशकुनानि दुर्गहा यान्ति शस्तं । मन्येषामपि सर्वेषां हदि त्वां धारयन्ति ये ॥ २३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008003
Book TitleShraman Bhagvana Mahavira Part 2 Vibhag 2
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages802
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy