________________
CHAPTER VII
ते णं काळे णं ते णं समए णं समणे भगवं महात्रीरे जे से हेमंताणं पढमे मासे पक्खे मग्गसिरबहुले तस्स णं मग्नसिरबहुलस्स दसमीपक्खेणं, पाईणगामिणीए छायाए पोरिसीए अभिनिब्बिट्टाए पमाणपत्तार, सुव्वए णं दिवसे, विजये णं मुहुत्ते णं, चंदप्पमाए सिबियाए सदेवमणुयासुराएपरिसाए समणुगम्ममाणमग्गे, संखिय - चक्किय-कंगलिय- मुहमंगलियबद्धमाण- पूसमाण- घंटियगणेहिं ताहिं इद्वाहि जाव वग्गृहि अभिनंदमाणा य अभिथुच्वमाणा य एवं वयासी ॥ ११३ ॥
जय जय नंदा ! जय जय मद्दा ! भहं ते अभग्गेहिं नाणदंसणचरितेहिं अजियाहं जिणाहिं इंदिया, जियं च पालेहि समणधम्मं, जियविग्धो वि य साहि तं देव ! सिद्धिमज्झे, निरणाहि रागदोसमल्ले, तवेणं विपणियबद्धकच्छे, महाहि अद्वकम्मसत्तुं झाणेणं उत्तमेणं सुकेणं, अप्पमत्तो हराहि आराहणपडागं च वीर । तेलुकरंगमज्झे, पावय वितिमिरणुत्तरं केवलवरनाणं, गच्छ य मुक्खं परं पयं जिणबरोबरट्टेणं मग्गेणं अकुडिलेणं, हंता परीसहच, जय जय खत्तियत्ररवसहा ! बहूई दिवसाई, बहूहि पक्खाई, बहूहिं मासाई, बहूहिं, उऊहिं, बहूई अयणाई, बहूहिं संबच्छराई, अभीए परीसहोवसग्गाणं, खंतिखमे भयमेरवाणं, धम्मे ते अविग्धं भवत त्ति कट्टु जयजयसहं पउंजंति ॥ ११४ ॥
32
Jain Education International
For Private Personal Use Only
www.jainelibrary.org