________________
१५८
महावीर-वाणी
जया पुरण च पावं च बंधं मोम्खं च जाणइ । तण निश्चिदए भोए जे दिव्ये जे व माणुने ॥१०॥
(२६२) जया निबिदए भोए जे दिवे जे च माणुसे । तया चयह स्जोगं सन्भिन्तरं बाहिरं ॥१॥
(६३)
जया चयइ संजोगं सब्भिन्तरं वाहिरं । तया मुण्डे भवित्ताणं पञ्चरइ अणगारिय ||
जया सुण्डे भवित्ताण पञ्चयइ अरणगारियं । तया संवरमुक्किट्ट धर्म फासे अणुत्तरं ॥१३||
(२५) जया सवरसुस्विट्ट धम्म फाले अणुत्तरं । तया धुणइ कम्मरयं अमेहिकलुसं कडं ॥१४॥