________________
९०२
विसेसचुण्णि
[पाणगविहिपगयं अत इदमुच्यते
परिणामो खलु दुविहो, कायगतो बाहिरो य दव्वाणं । सीओसिणत्तणं पि य, आगंतु तदुब्भवं तेसिं ॥५९०५॥
"परिणामो०" गाहा । कायगतो नाम आहारंतस्स जो परिणामो बाहिरो आणाहारिताणं दव्वाणं जो परिणामो अणुहारियाणं दव्वाणं जो सीयपरिणामो उसिणपरिणामो वा । सो दुविहोआगंतुओ तब्भवो य । आगंतुगतदुब्भवाणं व्याख्यानिमित्तमिदमुच्यते
साभाविया व परिणामिया व सीतादतो तु दव्वाणं ।
असरिससमागमेण उ, नियमा परिणामतो तेसिं ॥५९०६॥
"साभाविया०" गाहा । साभाविओ नाम तदुब्भवो, जहा-हिम सभावसीयलं । आदिग्रहणेणं सभावोसिणं तावोदगं । इयाणिं संजोइमो "असरिस०" पच्छद्धं । जहा–अग्गितावेणं आदिच्चरस्सितावेणं वा । तं पुण सीओसिणत्तं दव्वाणं तिविधं इमं
सीया वि होंति उसिणा, उसिणा वि य सीयगं पुणरुवेंति । दव्वंतरसंजोगं, कालसभावं च आसज्ज ॥५९०७॥
"सीया वि०" गाहा । द्रव्यान्तरसंयोगात् कालेण तावत् सभावतो वा । तत्र स्वभावज्ञापनार्थमिदमुच्यते
तावोदगं तु उसिणं, सीया मीसा य सेसगा आवो । एमेव सेसगाई, रूवी दव्वाइँ सव्वाइं ॥५९०८॥
"तावोदगं तु०" गाहा । तावोदकं स्वभावत एव उसिणं । सेसाणि आउक्कायदव्वाणि सीयाणि य सीयोसिणाणि य । एवमवधारणे किमवधारयितव्यम् ? आउक्कायविरहियाणि अण्णाणि वि रूविदव्वाणि काणि वि उसिणाणि जहा अग्निः । काणि वि सीयाणि जहा-हिमं । काणि वि सीओसिणाणि ।
एएण सत्त न गतं, जो कायगताण होड परिणामो। सीतोदमिस्सियम्मि उ, दव्वम्मि उ मग्गणा होति ॥५९०९॥
“एएण०" गाहा । 'एएण' त्ति जो आहारियाणं परिणामो नानेनाधिकारः । सीतोदकमिस्सिते द्रव्येऽधिकारो, सच्चित्तमिश्रितमित्यर्थः । तं पूण सीतोदकमिस्सितं इमं चउव्विहं
१. सीयोसिणा...सीओसिणाणि नास्ति इ ।