________________
९९२
विसेसचुणि
अट्ठविह रायपिंडे, अण्णतरागं तु जो पडिग्गाहे । सो आणा अणवत्थं, मिच्छत्त विराहणं पावे ॥६३८५ ॥ ईसरतलवरमाडंबिएहि सिट्ठीहिँ सत्यवाहिं । णितेहिँ अतिंतेहि य, वाघातो होति भिक्खुस्स ॥६३८६ ॥ ["अट्ठविह० " ] "ईसर० " गाहा । अस्य व्याख्याईसरभोइयमाई, तलवरपट्टेण तलवरो होति । वेण बद्धो सेट्ठी, पच्चंत हिवो उ माडंबी ॥ ६३८७॥ "ईसर० " गाहा । वेट्टिणो णाम पट्टो ।
जाणिति इंति ता अच्छवो अ सुत्तादिभिक्खपरिहाणी य ।
इरिया अमंगलं ति य, पेल्लाऽऽहणणा इयरहा वा ॥ ६३८८ ॥
“जा णिति०” गाहा । इरियं सोहेउं न सक्केइ । तं साहुं दद्धुं अमंगलं ति मण्णंता आहणणपेल्लणादि करेज्जा । 'इहरह' त्ति जइ वि अमंगलं ण मण्णंति तह वि पडिणीययाए अहाभावेण वा पेल्लेज्जा ।
लोभे एसणघाते, संका तेणे नपुंस इत्थी य । इच्छंतमणिच्छंते, चाउम्मासा भवे गुरुगा ॥६३८९॥
"लोभे० '
[ कप्पट्ठिइप यं
11
गाहा । अस्य व्याख्या
अन्नत्थ एरिसं दुल्लभं ति गेहेज्जऽणेसणिज्जं पि ।
अण्णेण वि अवहरिए, संकिज्जति एस तेणोति ॥६३९० ॥
संका चारिंग चोरे, मूलं निस्संकियम्मि अणवट्टे ।
परदारि अभिमरे वा, णवमं णिस्संकिए दसमं ॥६३९१ ॥
“अन्नत्थ एरिसं० " [" संका चारिंग०" ] गाहाद्वयम् । 'नपुंस इत्थी य' त्ति ।
अलभंता पवियारं, इत्थिनपुंसा बला वि गेहेज्जा ।
आयरिय कुल गणे वा, "अलभंता० " गाहा ।
संघे व करेज्ज पत्थारं ॥६३९२॥