________________
९८०
विसेसचुणि
[ पलिमंथपगयं
भवति । आमंथो वा अनेन भाव साध्यते । तत्र करणं जेण कोकुयादीणि करेइ, तालु - उट्ठपुडादीहिं अहिकरणमात्मनि कारणओ साहू कोकूयादिभावपरिणतो कम्मं तं कज्जमाणं संजमादिविग्घ- कम्मं भवइ ।
कोकुओं संजमस्स उ, मोहरिए चेव सच्चवयणस्स । इरियाऍ चक्खुलोलो, एसणसमिईऍ तिंतिणिए ॥६३१७॥ णासेति मुत्तिमग्गं, लोभेण णिदाणताए सिद्धिपहं । एतेसिं तु पदाणं, पत्तेय परूवणं वोच्छं ॥६३१८॥ “कोकुइओ०” [“णासेति०''] दारगाहाद्वयम् ।
ठाणे सरीर भासा, तिविधो पुण कुक्कुओ समासेणं । चलणे देहे पत्थर, सविगार कहकहे लहुओ ॥६३१९॥ [ नि० ]
"ठाणे० " गाहार्धम् । पश्चार्धेन यथासंख्यं व्याख्या गहिता । 'चलणे' त्ति ठाणंकहियं' । देहपत्थरग्रहणात् सरीरकोकुइओ गहिओ । सविकारकहक्कह ग्रहणात् भासाकोकुइओ गहिओ । मासलहू |
आणादिणो य दोसा, विराहणा होइ संजमाऽऽयाए ।
जंते व ट्टिया वा, विराहण महल्लाए सुते ॥ ६३२०॥ [ नि० ] "आणादिणो य० " गाहा । 'जंते व' त्ति अस्य व्याख्या
आवडइ खंभकुड्डे, अभिक्खणं भमति जंतए चेव । कमफंदण आउंटण, ण यावि बद्धासणो ठाणे ॥६३२१॥ 'आवडइ० गाहा । एस ठाकुकुइओ । संजमविराहणा इमा
77
संचारोवतिगादी, संजमें आयाऽहि विच्चुगादीया ।
दुब्बद्ध कुहियमूले, चडफडते य दोसा तु ॥ ६३२२॥
" संचारो ० " गाहा । 'चडफडते य' संधि विसंधीभवेज्जा एसा आयविराहणा ।
करगोफणधणुपादादिएहिं उच्छुभति पत्थरादीए । भमुगादाढिगथणपुतविकंपणं णट्टवाइतं ॥ ६३२३॥
१. गहियं इति भाव्यम् ? |