________________
भासगाहा - ६२०८-६२१८ ]
९६३
"मंदबं" ०" गाहा । उट्ठवणं? ति तहा बज्झेइ जहा अप्पणा उट्ठेइ निवेसइ वा । तम्मि य उव्वरए ट्ठविज्जति जत्थ शस्त्रं नत्थि । तस्स पारं बाहिरं कुडंडएणं बज्झइ सो य असुण्णो कीरति ।
उव्वरगस्स उ असती, पुव्वकतऽसती य खम्मते अगडो । तस्सोवरिं च चक्कं, ण छिवति जह उप्फिडंती वि ॥६२९५॥
“उव्वरगस्स०” गाहा । जइ उवरगो नत्थि ताहे पुव्वखए कूवे छुब्भइ, उवरिं च चक्कं कीर । ' आहार विकिंचिणा य उस्सग्गे' त्ति अस्य व्याख्या
निद्ध महुरं च भत्तं, करीससेज्जा य णो जहा वातो । देविय धाउक्खोभे, णातुस्सग्गो ततो किरिया ॥६२१६॥
"निद्ध० " गाहा । तत्थ वायादि धातुखोभस्स जो आहारो अपत्थो तं विगिंचित्ता निद्धमधुरं दायव्वं । करीससेज्जाए य सयाविज्जइ । जहा वातो न भवइ तहा कायव्वं । कहं णायव्वं ? किं देव्वितं किं वातादिधाउखोभो ? उच्यते- तस्स जाणणानिमित्तं काउसग्गेणं देवयं आकंपेउं ताए कहिए दिव्विए आएसणादीहिं किरिया । अह धातुखोभेणं तो वायपित्तादीणं किरिया ।
अगडे पलाय मग्गण, अण्णगणो वा वि जो ण सारक्खे । गुरुगा जं वा जत्तो, तेसिं च णिवेयणं काउं ॥६२१७॥
" अगडे० " गाहा । अगडाओ वा उव्वरगातो वा जइ नस्सति तो मग्गियव्वा । जे तत्थ दूरे आसणे वा अण्णगणा तेसि पि निवेदेयव्वं - अम्हं खित्तचित्ता गट्ठा हिं गवेसितव्वा, दिट्ठा य संगिहितव्वा । जइ न गवेसंति न सारक्खंति वा :: । ४ (चतुर्गुरु) जं सा काहिति पाविहिति वा तं ते पावंति ।
छम्मासे पडियरिडं, अणिच्छमाणेसु भुज्जयरओ वा । कुलगणसंघसमाए, पुव्वगमेणं णिवेदेति ॥ ६२१८॥
“छम्मासे०" गाहा । छम्मासे पडियरियव्वा । जइ न पउणा । 'भुज्जतरओ' त्ति भुज्जो वि पडियरियव्वा । अह ते परितंता, भुज्जयरओ ऐच्छंति ताहे कुलगणसंघे निवेदेंति'पुव्वगमेणं' ति जहा गिलाणसुत्ते । कयाइ सा रायाईणं सयणिज्जिया होज्जा ताहे इमा जयणा
कायव्वा ।
१. मिउबंध मुच । २. उट्ठेति मुच । ३. वाइय वा उडइ ।