SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ५०० विसेसचुण्णि [निग्गंथी उवस्सयपवेसपगयं __ "एतेसिं तु०" गाहा । 'विभागो य' त्ति चिट्ठणादी पदी' करेंतस्स दोसा य । जे यत्र आवन्नो वा न वा प्रायश्चित्तं वक्ष्यति निक्कारणमविहीए, निक्कारणओ तहेव य विहीए । कारणओ अविहीए, कारणतो चेव य विहीए ॥३६९०॥ "निक्कारणमविधीए०" गाधा । णिक्कारणेणं गंतुं संजतिउवस्सयं अविधीए पविसति १, णिक्कारणे विधीए पविसति २, कारणे अविधीए पविसति ३, कारणे विधीए पविसति ।। णिक्कारणे जति वच्चइ बहवे दोसा पसज्जंति । इधलोइया पारलोइया य पच्चवाया दिढे संकादी गेण्हणादी वा । अधवा दोसा य पच्चवाया य एगटुं । ते पुण जिणेहिं थेरेहिं य पडिकुट्ठा, तेसि इमा आरोवणा आदिभयणाण तिण्हं, अण्णतरीए उ संजतीसेज्जं । जे भिक्खू पविसेज्जा, सो पावति आणमादीणि ॥३६९१॥ "आदिभयणाण०" गाहा । चउण्हं भंगाणं तिसु आदिल्लेसु भंगे त्ति वा भयण त्ति वा पगार त्ति वा एगटुं । इदाणिं एतेसु चेव पच्छित्तं भण्णतिनिक्कारणम्मि गुरुगा, तीसु वि ठाणेसु मासियं गुरुगं । लहुगा य दारमूले, अतिगयमेत्ते गुरू पुच्छा ॥३६९२॥ "निक्कारणम्मि०" गाहा । णिक्कारणे जाति संजतिउवस्सयं चउगुरुगा, “तिसु वि ठाणेसु'त्ति निक्कारणे अविधीए, निक्कारणे विधीए, कारणे अविधीए । एतेसु तिसु वि। अविधी णाम तिण्णि णिसीधियाओ ण करेति, दूरे मा० । (मासगुरु), मज्झे मा ०। (मासगुरु), आसण्णे मा ०। (मासगुरु), दारमूले ठितस्स :: (चतुर्लघु) 'अतिगतमेत्ते गुरूग'त्ति एक्को वि पाओ अतियतो :: । ४ (चतुर्गुरु) । पुच्छ त्ति सीसो पुच्छति पाणाइवायमादी, असेवतो केण होति गुरुगा उ ? । कीस व बाहिं लहुगा ?, अंतो गुरु चोतक ! सुणेहिं ॥३६९३॥ "पाणातिवायमादी०" गाहा । पाणातिवातादीणि आसेवंतस्स चउगुरुगा दिण्णा तुब्भेहिं संजतिउवस्सयं ति गमणनिमित्तं, दारमूले वि तस्स ठितस्स :: ।४ (चतुर्गुरु) को विसेसो ? दारमूले अतिगयस्स य णणु जो दारमूले ठितो सो पविट्ठो चेव । आयरितो भणति, इमे दोसा १. पयाणं इति भाव्यम् ।।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy