SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४८२ विसेसचुण्णि [सागारियपारिहारियपगयं जा य तेसिं सीमा - जहा अम्हेहिं अन्नमन्नस्स ण मेलेयव्वं ति। सेसं कण्ठ्यम् ।। इदाणिं पच्छित्तं भन्नइ-सयं करण-कारावण-अणुमोदणे तिविहं :: । (चतुर्गुरु) । पढमिल्लुगम्मि ठाणे, दोहि वि गुरुगा तवेण कालेण । बितियम्मि य तवगुरुगा, कालगुरू होति ततियम्मि ॥३६१०॥ "पढमिल्लुगम्मि०" गाहा । कण्ठ्या । अम्हच्चयं छूढमिणं किमिट्ठा, तं केण उत्ते कहिते जतीहिं । ते चेव तोयादि पवत्तणा य, असिट्ठ तेणे व असंखडादी ॥३६११॥ "अम्हच्चगं छूढ०" वृत्तम् । 'असिडे' त्ति जइ न साहंति साहूहिं तो जेण कयं तेण समं असंखडादी कारणे करिज्जा वि । अद्धाण निग्गयादी, पविसंता वा वि अहव ओमम्मि । अणुमोदण कारावण, पभुणिक्खंतस्स वा करणं ॥३६१२॥ "अद्धाण." गाहा । अद्धाणणिग्गया वा पविसंता वा ओमोदरियाए वा तं निद्धं सागारियसंतिय बहुगुणकरं वा पढमं ता अणुमोयंति । जाहे नत्थि करेंतओ ताहे कारवेज्जा वि। केण पुण ? पुराण सागं व महत्तरं वा, अण्णं व गाहेंति तहिं च छोढुं । सागारिओ वा वि विगोवितो जो, स पिंडमण्णेसु तु संदधाति ॥३६१३॥ "पुराण सागं व०" वृत्तं कण्ठ्यम् । णवरं 'सपिंडं' ति आत्मीयपिंडं 'संदहाति' त्ति अन्नेहिं समं मेलइ । सम्मिस्सियं वा वि अमिस्सियं वा, गिण्हंति गीता इतरेहि मिस्सं । कारेंतऽदिटुं चऽविगोवितेसु, दिटुं च तप्पच्चयकारि गीता ॥३६१४॥ [ इन्द्र.] “संमिस्सियं०" वृत्तम् । समित्येकीभावे । 'इतरेसु'त्ति अविकोविया अमिस्सं जइ णत्थि तो गीयत्था गेण्हंति मिस्सियं वा अमिस्सियं वा। अविकोविएसु अद्दिष्टुं वा गीतत्था कारवेति । 'पभुनिक्खंतस्स वा करणं'ति अस्य व्याख्या
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy