SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ॥ उवस्सयपगए पिंडाइसुत्ताणि ॥ [सुत्तं ] - उवस्सगस्स अंतो वगडाए पिंडए वा लोयए वा खीरे वा दहिं वा नवणीए वा सप्पिं वा तेल्ले वा फाणिए वा पूवे वा सक्कली वा सिहरिणी वा उक्खित्ताणि वा विक्खित्ताणि वा विकिन्नाणि वा विप्पइन्नाणि वा, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए ॥ २-८ ॥ 'उवस्सयस्स अंतोवगडाए पिंडए वा लोयए वा०" सुत्तं उच्चारेयव्वं । सम्बन्धः देहोवहीण डाहो, तदन्नसंघट्टणाय जोतिम्मि । संगाल चरणडाहो, एसो पिंडस्वग्घाओ ॥ ३४७४॥ "देहोवहीण दाहो ० " गाहा । 'तदण्ण 'त्ति गीतेण वा सेहेण वा अन्नेण वा गोणादीहिं संघट्टिये देहोवहीण दाहो भवति । इमं चरणदाहो रागेण सइंगाल (पिं.नि.-६५९) । 'उवोग्घाउ'त्ति संबंध इत्यर्थः । पिंडो जं संपन्नं, पिंडगेज्झं व पिंडविगई वा । जं तु सभावा लुत्तं, तं जाणसु लोयगं नाम ॥ ३४७५ ॥ “पिंडो जं०” गाहा । आहारगुणोपवेयं पिंड इत्यपदिश्यते, अनुपवेंते लोचं । अहवा पिंडे णामं पिंडविगईओ जहा गुलो, पिंडग्गहणेणं सव्वासिं घणाणं विगईण गहणं कयं भवति । खीरं पंचविहं । खीरेण सव्वाओ दवविगईओ सूइयाओ । पूवो उ उल्लखज्जं, छुट्टगुलो फाणियं तु दविओ वा । सक्कुलिगाई सुक्कं तु खज्जगं सूयिअं सव्वं ॥३४७६॥ “पूवो उ०” गाहा । पूयग्गहणेणं सव्वेसि उल्लखज्जयाणं गहणं कयं भवति । “छुट्टगुलो २ "त्ति उल्लगुलो फाणितं भन्नइ । 'दवितो वा' त्ति यणावट्टगं पाणितमेव फाणितं भवति । सक्कुलिगहणेणं सव्वेसिं सुक्कखज्जयाणं गहणं कयं भवति । सिहरिणी मज्जिया । सा पुण I १. रागेण सइंगालं दोसेण साधूमगं मुणेयव्वं । छायालीसं दोसा बोद्धव्वा भोयणविहीए || २. सइकालं क, सइगालं अ ब ड इ । ३. 'खुडुगुलो' त्ति फाणितं, 'द्रवितो व त् पिंडगुलो वा पाणिएण समं द्रवितो खुड्डगुलो त्ति भइ - इति चूर्णौ । मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy