SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ८३० विस अहिगरणं मा होहिति, करेइ संथारगं विकरणं तु । सव्ववहि विगिंचती, जो छेवइतस्स छित्तो वि ॥५५५२ ॥ "उच्चार० " [ " अहिगरणं मा० " ] गाहाद्वयं कण्ठ्यम् । असिवम्मि नत्थि खमणं, जोगविवड्डी य णेव उस्सग्गो । उवयोगद्धं तुलितुं, णेव अहाजायकरणं तु ॥ ५५५३॥ " असिवम्मि० " गाहा । असिवे खमणं नत्थि, जोगविवड्ढीए परिहरिज्जइ, काउस्सग्गो य वज्जिज्जइ, पडिस्सए य मुहुत्तं संचिक्खाविज्जति जाव उवउत्तो, तत्थ अहाजाय ण करेइ । ओलोयण त्ति । "" [ विसुंभणपयं अवरज्जुगस्स य ततो, सुत्तऽत्थविसारएहिँ थेरेहिं । अवलोयण कायव्वा, सुभाऽसुभगती निमित्तट्ठा ॥५५५४ ॥ जं दिसि विड्ढितो खलु, देहेणं अक्खुएणं संचिक्खे | तं दिसि सिवं वदंती, सुत्त त्थविसारदा धीरा ॥५५५५ ॥ जड़ दिवसे संचिक्खति, तति वरिसे धातगं च खेमं च । विवरीए विवरीतं, अकड्डिए सव्वहिं उदितं ॥५५५६॥ खमगस्साऽऽयरियस्सा, दीहपरिण्णस्स वा निमित्तं तू । सेसे तधऽण्णधा वा, ववहारवसा इमाय गती ॥५५५७ ॥ थलकरणे वेमाणितों, जोतिसिओ वाणमंतर समम्मि । गड्डाऍ भवणवासी, एसगती से समासेणं ॥ ५५५८ ॥ एक्केक्कम्मि उ ठाणे, हुंति विवच्चासकारणे गुरुगा । आणाय दोसा, विराधणा संजमाऽऽयाए ॥ ५५५९ ॥ “अवरज्जुगस्स य०”["जं दिसि विग० "'" 'जड़ दिवसे० 'थलकरणे० " "एक्केक्कम्मि उ० " ] गाहाओ षट् । अवरज्जुओ बिइयदिवसो । "" खमगस्साऽऽयरि० " एएण सुत्त न गतं, सुत्तनिवातो तु दव्व सागारे I उट्ठवणम्मि वि लहुगा, छड्डणें लहुगा अतियणे य ॥५५६०॥ " "एएण सुत्त न० गाहा । उच्चारियसरिसं ति एयं भणितं । सुत्तणिवातो पुण सागारियसंतिए वहणकट्ठे राओ कालगए । जइ वहणकट्टं अणुण्णवणट्ठाए सागारियं उट्ठवेइ :: (चतुर्लघु), आउज्जोवणादी दोसा । अह परिद्ववेत्ता तत्थेव छड्डित्ता एइ अहिकरणं :: (चतुर्लघु),
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy