SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५५२८-५५४०] चउत्थो उद्देसो ८२७ "जत्थ य नत्थि तणाइं०" गाहा । तत्थ चुण्णेहिं नागकेसरहिं वा अव्वोछिन्नाए धाराए ककारं काऊण हेट्ठा तकारो कायव्वो । असइ चुण्णाणं केसराणं वा तहेव लेवगादीहि । उवगरणे त्ति। चिंधट्ठा उवगरणं, दोसा तु भवे अचिंधकरणम्मि । मिच्छत्त सो व राया, कुणति गामाण वहकरणं ॥५५३६॥ उवगरणमहाजाते, अकरणे उज्जेणिभिक्खुदिटुंतो । लिंगं अपेच्छमाणो, काले वइरं तु पाडेत्ति ॥५५३७॥ "चिंधट्ठा उवगरणं०" ["उवगरणमहाजाते."] गाहाद्वयम् । परिविज्जंते अहाजायमुवगरणं ठवेयव्वं रयहरणं मुहपोत्तिया चोलपट्टगो य । जइ एवं न ठवेंति :: । (चतुर्गुरु)। राया व त्ति दंडिओ सोच्चा कोइ उद्दविउ त्ति गामवहणं करेज्ज । उज्जेणी-भिक्खुदिटुंतो त्तिउज्जेणियस्स सावगस्स तच्चणियवेसेणं कालगयस्स तच्चणितपरिवेसणाए आयरिएहिं बोहिओ। 'कालो वरं'२ ति । जस्स गामस्स सगासे परिढुविओ सो गामो गेज्झइ । काले वइरं दवाविज्जइ दंडिएण एए दोसा अचिंधकरणे । काउस्सग्गे त्ति । उढाणादी दोसा, हवंति तत्थेव काउसग्गम्मि । आगम्मुवस्सयं, गुरुसमीव अविहीय उस्सग्गो ॥५५३८॥ "उट्ठाणादी०" गाहा । पदाहिणं त्ति । जो जहियं सो तत्तो, णियत्तइ पयाहिणं न कायव्वं । उढाणादी दोसा, विराहणा बालवुड्डाणं ॥५५३९॥ "जो जहियं०" गाहा। अब्भुट्ठाणे त्ति । जड़ पुण अणीणिओ वा, णीणिज्जंतो विविंचिओ वा वि । उद्वेज्ज समाइट्ठो, तत्थ इमा मग्गणा होति ॥५५४०॥ "जइ पुण०" गाहा । कण्ठ्या । १. व राया मुच । २. संपत्ति अधिकम् ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy