SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ७९६ विसेसचुण्णि [गणंतरोवसंपयपगयं नियत्तति । इदाणिं गुरुपेसविय । तस्स व्याख्या-अमुगसुतत्थनिमित्तं० पच्छद्धं । जइ गओ{द्धो} भणइ - अहं अमुगेहिं आयरिएहिं तुब्भं सगासं पत्थविओ तो मा० (मासलघु) । किं कारणं? आणाएँ जिणिंदाणं, ण हु बलियतरा उ आयरियआणा । जिणआणाएँ परिभवो, एवं गव्वो अविणतो य ॥५३७४॥ "आणाए जिणिंदाणं०" गाहा । तित्थगराणं चेव एसा आणा-सुत्तत्थनिमित्तं विहिणा आगयस्स दायव्वाणि सुत्तत्थाणि । सुद्धे य त्ति अस्य व्याख्या-जो एएहिं भीयाइएहिं दोसेहिं विप्पमुक्को आगओ सो सुद्धो । अपायच्छित्तो त्ति भणियं होइ । एएसिं अट्ठण्हं दाराणं जहासंखेण इमं पच्छित्तं पणगं च भिण्णमासो, मासो लहुगो य संखडी गुरुगा। पिसुमादी मासलहू, चउरो लहुगा अपडिसेहे ॥५३७५॥ परिसिल्ले चउलहुगा, गुरुपेसवियम्मि मासियं लहुगं । सेहेण समं गुरुगा, परिसिल्ले पविसमाणस्स ॥५३७६॥ पडिसेहगस्स लहुगा, परिसिल्ले छ च्च चरिमओ सुद्धो। तेसि पि होंति गुरुगा, जं चाऽऽभव्वं ण तं लभती ॥५३७७॥ "पणगं च०" ["परिसिल्ले०" "पडिसेहगस्स०"] गाहा । भीयस्स नियत्तं तस्स पंचराइंदिया, चिंतंतस्स भिण्णमासो, जइ वच्चंते वइयादिपडिबंधेण अच्छइ मासलहुं, अह जिब्भादंडेण अच्छइ चउलहगा । संखडीसं चउगुरुं, सनिद्दाणे य मद्दमेसुयं अपत्तेसु अपत्ते वा भिक्खावेलं पडिच्छइ, सव्वत्थ मासलहुं । अह जिब्भादंडेण अच्छइ, सव्वत्थ चउगुरुगा । पिसु गादिसु मासलहुं, अपडिसेधे पविसइ चउलहुगा, परिसेल्ले वि पविसंतस्स :: (चतुर्लघु) सचित्तम्मि ::। (चतुर्गुरु),२ अह सेहेण समं परिसिल्ले पविसइ :: । (चतुर्गुरु), पडिसेवंतं करेंतस्स ::: (षड्लघु)३ 'तेसिं पि होइ गुरुग' त्ति अपडिसेह परिसिल्ला जइ सेहेण समं पविसंति तो चउगुरुगा, आभव्वं व आलभंति । अन्नं अभिधारेतुं, अप्पडिसेह परिसिल्लमन्नं वा । पविसंते कुलादिगुरू, सच्चित्तादी व से हाउं ॥५३७८॥ १. सड्ढएसु य इति भाव्यम् ? २. गुरू सचित्तंमि० - अ ब क ड इ। ३. चतुर्गुरु इति मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy