SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ७९२ विसेसचुणि [ कप्पट्ठियाकप्पट्ठियपगयं चउगुरुगं पत्ते घिप्पइ | आयरिया अभिसेगे जो य गीतत्थो भिक्खू एएसिं फुडं चेव सीसइ जेण असुद्धं अगीतत्थस्स अपरिणामगस्स य गीतत्थस्स वि न सीसइ । एसा भयणा—अहवा असिवादीसु कारणेसु गंतव्वं । तत्थ अडविपवेसे सुद्धो, अद्धाणकप्पो मग्गिज्जइ । एक्केसिं दोण्णि तिण्णि वारे पणगपरिहाणीए वि न लब्भइ ताहे चउत्थपरिट्टे आधाकम्मियं गेण्हइ । तओ णिग्गयाणं इमा सोही । चउरो चउत्थभत्ते, आयंबिल एगठाण पुरिमड्डुं । णिव्वीयग दायव्वं, सयं च पुव्वोग्गहं कुज्जा ॥५३६०॥ " "चउरो चउत्थ० गाहा । आयरियो सयमेव पुव्वं चउकल्लाणयं गेण्हइ, चउरो चउत्थभत्ते, चउरो आयंबिले, चउरो एक्कासणए, चउरो पुरिमड्ढे, चउरो निव्वीतीए । पच्छा अपरिणामगप्रत्ययनिमित्तं सेसा वि चउकल्लाणयं गेण्हंति । जो य अपरिणामओ तस्स पंच कल्लाणयं दिज्जइ । पंच अब्भतट्ठादिणो । कालसरीरावेक्खं, जगस्सभावं जिणा वियाणित्ता । तह तह दिसंति धम्मं, झिज्झति कम्मं जहा अखिलं ॥५३६१॥ "कालसरीरावेक्खं०" गाहा । कण्ठ्या । ॥ कप्पट्ठियाकप्पट्ठियपगयं समत्तं ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy