SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ७९० विसेसचुण्णि [कप्पट्ठियाकप्पट्ठियपगयं पंचजामियाणं न कप्पइ । जइ वा चाउज्जामियस्स एगस्स कयं तो अवसेसाणं कप्पइ पंचजामियाणं न कप्पइ । एस आहारो भणिओ। इदाणिं चत्तारि उवस्सया भाणियव्वा । तं ज्ञापनार्थमिदमुच्यते - एवमुवस्सय पुरिमे, उद्दिट्ठ ण तं तु पच्छिमा भुंजे । मज्झिमतव्वज्जाणं, कप्पे उद्दिट्ठसम पुव्वा ॥५३४९॥ सव्वे समणा समणी, मज्झिमगा चेव पच्छिमा चेव । मज्झिमग समणसमणी, पच्छिमगा समणसमणीतो ॥५३५०॥ उवस्सग गणियविभाइय उज्जुगजड्डा य वंकजड्डा य । मज्झिमग उज्जुपण्णा, पेच्छा सण्णायगाऽऽगमणं ॥५३५१॥ नडपेच्छं दट्ठणं, अवस्स आलोयणा ण सा कप्पे । कउयादी सो पेच्छति, ण ते वि पुरिमाण तो सव्वे ॥५३५२॥ एमेव उग्गमादी, एक्केक्क निवारि एतरे गिण्हे। सव्वे वि ण कप्पंति, त्ति वारितो जज्जियं वज्जे ॥५३५३॥ सण्णायगा वि उज्जुत्तणेण कस्स कत तुज्झमेयं ति । मम उद्दिट्ट ण कप्पति, कीतं अण्णस्स वा पगरे ॥५३५४॥ सव्वजतीण निसिद्धा, मा अणुमण्ण त्ति उग्गमा णे सिं। इति कधिते पुरिमाणं, सव्वे सव्वेसि ण करेंति ॥५३५५॥ उज्जुत्तणं से आलोयणाएँ जड्डत्तणं से जं भुज्जो । तज्जातिए ण याणति, गिही वि अन्नस्स अन्नं वा ॥५३५६॥ उज्जुत्तणं से आलोयणाएँ पण्णा उ सेसवज्जणया। सण्णायगा वि दोसे, ण करेंतऽण्णे ण यऽऽण्णेसिं ॥५३५७॥ वंका उण साहंती, पुट्ठा उ भणंति उण्हकंटादी। पाहुणग सद्ध ऊसव, गिहिणो वि य वाउलंतेवं ॥५३५८॥ "एवमुवस्सय०" ["सव्वे समणा०" "उवस्सग गणिय०" "नडपेच्छं दट्ठणं०" "एमेव उग्गमादी०" "सण्णायगा वि.'' "सव्वजतीण' "उज्जुत्तणं."
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy