SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ७५६ विसेसचुणि एरिससेवी सव्वे, वि एरिसा एरिसो व पासंडो । सो सो न वि अन्नो, असंखडं घोडमादीहिं ॥ ५१६३॥ [ पव्वावणाइपगयं 7764 “इत्थिकधाओ०” [“सागारियं निरक्खति०' 'सो समणसुविहितेसुं० " अयसो य०” ‘“एरिससेवी सव्वे० " ] गाहापंचकम् । अगंधं दुर्गन्धमित्यर्थः । 'ण तेतरे' त्ति, नपुंसगवेदो, सो वा नपुंसओ साहुं पुच्छति - तुब्भेहिं किं नपुंसतो सेवियपुव्वो न वा ? नपुंसओ चेव भणति—अतिसुहं नपुंसगं वेदो, 'अहं चिय दुहा वि' त्ति अहं वि सेवामि सेविज्जामि वि। घोडा-चट्टा । अधुना क्लीब: कीवस्स गोन्न नामं, कम्मुदय निरोहॅ जायती ततितो । तमिव सो चेव गमो पच्छित्तुस्सग्ग अववादे ॥५१६४॥ , “कीवस्स०” गाहा । सो दुविधो- दिट्ठीकीवो, आलिद्धकीवो य । दिट्ठीकीवो - जस्स अविरइयं दद्धुं जायए से अभिलासो उप्पज्जइ तत्थ तत्थ सागारियं गलइ । एवं सो अपडिसेवंतो वि नपुंसगवेदत्ताए परिणमइ । आलिद्धकीवो जहा - अविरइयाए अवयासिओ भवइ निमंतिओ वा। ताहे न सत्तो उव्वरितुं निरुद्धभावो य नपुंसगत्ताए परिणमइ, वेदोपघात इत्यर्थः । व्याख्यातः क्लीबोऽधुना वातिकः उदएण वादियस्सा, सविकारं जा ण तस्स संपत्ती । तच्चनिअसंवुडीए, दिट्टंतो होइ अलभंते ॥५१६५॥ “उदएण०” गाहा । जया सणिमित्तिअं अणीमित्तिअं वा सागारियं कसाइयं भवति तया न सत्तो धरेऊ जाव तं न पडिसेविअं भवति । एस वि निरुद्धवेदो नपुंसगत्तेण परिणमइ । एत्थ तच्चण्णिएणं दिट्टंतो— एगो अवाउडिय तच्चण्णिओ । वातियनपुंसगो । गोणिं गोणेणं पडिसेविज्जंतीं दट्टु गोणितेणं धाविओ गोणी गेण्हण विभासा । तं लोगो दद्धुं तच्चण्णियाणं उड्डाहं करेति । एकग्रहणादन्यप्य(न्येऽ)नला' गृह्यन्ते । पंड वाइए कीवे, कुंभी ईसालुए ति य । सउणी तक्कम्मसेवी य, पक्खियापक्खिते ति य ॥५१६६॥ १. नास्ति अ ड । २. एकग्रहणादन्येऽपि तज्जातीया गृह्यन्ते इति भाव्यम् ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy