SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ७५४ विसेसचुण्णि [पव्वावणाइपगयं दूसियवेदो दूसित, दोसु व वेदेसु सज्जते दूसी । दूसेति सेसए वा, दोहि व सेविज्जए दूसी ॥५१५०॥ "दूसियवेदा०" गाधा । जहा कुमारिसंढा अकुमारीए वि सढिलकषायत्वादूषितः । 'दोसु व'त्ति नपुंसगवेदे पुरिसवेदे य । अहवा नपुंसगवेदे इत्थिवेदे य दूसेति । 'सेसए वत्ति समलश्राविदुर्गन्धीत्यादि पुरिसवेदं दूसयति । सवेदं न च द्विवेदसुखमित्यादि । दोसु व सेविज्जइ त्ति आसग-पोसगसु। आसित्तो ऊसित्तो, दुविधो दूसी उ होति नातव्यो । आसित्तो सावच्चो, अणवच्चो होति ऊसित्तो ॥५१५१॥ "आसित्तो०" गाहा । कण्ठ्या । भणितो दूषी । इदानीं उपघातपंडगो । पुट्वि दुच्चिण्णाणं, कम्माणं असुभफलविवागेणं । तो उवहम्मति वेदो, जीवाणं पावकम्माणं ॥५१५२॥ "पुट्वि दुच्चिण्णाणं०" गाहा । कण्ठ्या । वेदोवघाएणं । जह हेमो उकुमारो, इंदमहे भूणियानिमित्तेणं। मुच्छिय गिद्धो य मतो, वेदो वि य उवहतो तस्स ॥५१५३॥ "जह हेमो०" गाहा। एगस्स रण्णो पुत्तो जाओ । सुवण्णवण्णो नाम से कयं हेमो जम्हा सुवण्णवण्णो त्ति । जोव्वणपत्तेण य इंदुट्ठाणदिवसे पुप्फपडलियाहत्थगयाओ कप्पट्ठियाओ दिट्ठाओ । भणिया यअणेणं सेवगपुरिसा । एयाओ किं एएहिं काहिंति ? तेहिं भणियं-जा सुभगाओ भवामु त्ति इंदुट्ठाणे वरनिमित्तं निवेदेहिति हेमेण भणितं-दिन्नो एतासिं इंदेण वरो, अहं चेव पती । घेत्तुं अंतेउरे रुद्धाओ । णागरा तस्स पिउणो रण्णो उवट्ठिता-मुयावेहि त्ति । रण्णा भणितं-किं मम पुत्तो न रुच्चति जामाउओ ? नागरा न विसज्जया त्ति ठिया । ताहे हेमस्स तासु अतीवपसंगण वेदो उवहतो । सागारियं न कसाइज्जति । पच्छा ताहिं चेव अदाएहि मारिओ । विभासा । एवं वेदोवघातो । इमं उवगरणोवघाए नायं उवहय उवकरणम्मि, सेज्जातर भूणियानिमित्तेणं । तो कविलगस्स वेओ, ततिओ जातो दुरहियासो ॥५१५४॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy