SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ४४२ विसेसचुण्णि [उवस्सयपगडे वियडसुत्तं गहियम्मि य' जा जयणा, गेलन्ने अधव तेण गंधेणं । सागारियादि गहणं, णेयव्वं लिंगभेयाई ॥३४१३॥ [नि०] "गहियम्मि०" गाहा पुरातणा । गहिते इमा जयणा - पीयं जया होज्जऽविगोविएणं, तत्थाऽऽणइत्ताण रसं छुभंति । भिन्ने उ गोणादिपए करेंति, तेसिं पवेसस्स उ संभवम्मि ॥३४१४॥ "पीयं जया०" पुव्वद्धं कण्ठ्यम् । खंडितभिन्ने पच्छद्धं । कण्ठ्यम् । बंधित्तु पीए जयणा ठवेंति, मुद्दा जहा चिट्ठइ अक्खुया से । ऊणम्मि दिट्ठम्मि भणंति पुट्ठा, नूणं परिस्संदति भाणमेयं ॥३४१५॥ "बंधित्तु पीए०" गाहा । कण्ठ्या । सव्वम्मि पीए अहवा बहुम्मि, संजोगपाढी व ठयंति अन्नं । अन्नं व मग्गित्तु छुहंति तत्था, कीयं कयं वा गिहिलिंगमाई ॥३४१६॥ "सव्वम्मि२०" गाहा । कण्ठ्या । तं पुण कहं मग्गइ ? गिहलिंगमादीहिं उप्पाएत्ता तत्थ छुब्भंति । एसा सेहजयणा । तब्भावियट्ठा व गिलाणए वा, पुराण सागारिय सावए वा । वीसंभणीआण कुलाणऽभावा, गिण्हंति रूवस्स विवज्जएणं ॥३४१७॥ "तब्भावियट्ठा०" गाहा। तब्भावणाभावियस्स गंधेण भावो उप्पज्जेज्ज गिलाणगस्स वा अट्ठाए मग्गिज्जंतं इमेसु मग्गिज्जति । पढमं पुराणेसु, असइ जो सागारिओ अम्मापिइसामाणो अत्थि ततो घेप्पइ, सावएसु वा अम्मापिइसामाणेसु घेप्पइ । अहवा भाविएसु कुलेसु विस्संभणिज्जेसु घेप्पइ । असइ सलिंगेण वा उड्डाहो, ताहे लिंगविवेगं काऊण मग्गिऊण दिज्जइ। अच्चाउरं वा वि समिक्खिऊणं, खिप्पं तओ घेत्तु दलित्तु तस्स । अन्नं रसं वा वि तहिं छुभंती, संगं च से तं हवयंति तत्तो ॥३४१८॥ "अच्चातुरं०" गाहा । 'समिक्खिऊणं' ति जइ णातुरो अन्नओ मग्गिज्जइ, अह आउरो ततो चेव घेत्तुं दिज्जइ । 'संगं३ च से तं हावयंति' त्ति मद्ये यः प्रसंगः ते हावयंति वारयंति इत्यर्थः । 'तत्तो' त्ति मज्जां । सेसं तं चेव । १. वि मुच । २. सव्वम्मि इत्यादि नास्ति अ इ । ३. सतं इति अ ब क ड इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy