SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ चो उस पिसियासि पुव्व महिसं, विगच्चियं दिस्स तत्थ निसि गंतुं । अण्णं हंतुं खायति, उवस्सयं सेसगं णेति ॥ ५०१८॥ भासगाहा - ५०१३-५०२२] "पिसियासि०" गाहा । एगो मंसासी निक्खंतो तेण भिक्खट्ठाए गएणं महिसो विगिंच्चंतो दिट्ठो । सो तं पोग्गलं पासित्ता अज्झोववायं कासि । सो रत्तिं पासुत्तो अणाभोगनिवत्तिएणं कारणेणं गंता महिसं मारित्ता खाइत्ता य सेसयं जं मंसं तं पडिस्सयस्स उवरिं ठवेति, सिमिणयं च मण्णइ । गोसे आलोयणियाए आलोएति - सुमिणगो मे दिट्ठो त्ति | नवरं संजतेहिं तं मंसं दिट्टं णायं च थीणद्धिओ त्ति । मोयगभत्तमलद्धुं, भंतु कवाडे घरस्स निसि खाति । भाणं च भरेऊणं, आगतों आवासए विगडे ॥५०१९॥ “मोयगभत्त०” गाहा । एगेणं संखडीए लड्डुगा दिट्ठा | अज्झोववण्णेण ते मग्गिया न लद्धा। रत्तिं गंतुं भाणं भरित्ता खाइत्ता य आगओ । गोसे आलोयणं - सुमिणगो मे दिट्ठो । भा भरियं । नायं थीणद्धिओ त्ति । अवरो फरुसग मुंडो, मट्टियपिंडे व छिंदिउं सीसे । एगंते अवयज्झइ, पासुत्ताणं विगडणा य ॥ ५०२०॥ ७३१ " "अवरो फरुसग० ' गाहा । फरुसगो नाम कुंभगारो । निक्खंतो सो सुमिणयं पासइ, मट्टियाथलयाओ मट्टियापिंडो घेत्तुं एगंते एडेमि । तं च पासुत्ताणं संजताणं सीसाणि कताणि । पभाते दिट्टं विससणं, सो य तं सुमिणयं आलोएइ । णायं एएणं थीणद्धीएणं मारिया । अवरो वि धाडिओ मत्तहत्थिणा पुरकवाडें भंतूणं । तस्सुक्खणित्तु दंते, वसही बाहिं विगडणा य ॥५०२१॥ 44 'अवरो वि धाडिओ० " गाहा । एगो गिहत्थभावे परिहाडिओ । सो तम्मि हत्थिम्मि वेरं वहइ । पासुत्ताण रत्तिं गंता हत्थि मारित्ता दंते उक्खिणित्ता पडिस्स उवरि (पडिस्सअस्स बहिं) ठवेइ ।' गोसे आलोइयं । दिट्ठे णाओ । उब्भामग वडसालेण घट्टितो केइ पुव्व वणहत्थी । वडसालभंजणाऽऽणण, उस्सग्गाऽऽलोयणा गोसे ॥५०२२ ॥ १. एगो गित्ते हथिणा परिधाडितो । तं हथिस्स वेरं संभरति । पासुत्तेसु रतिं गंतुं पुरकवाडे भंजिरं हत्थि मारेत्ता दंते उक्खिणित्ता पडिसयस्स बाहिं ठवेति इति चूर्णिपाठः ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy