SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ चो उस तिव्वकसायपरिणतो, तिव्वयरागाणि पावइ भयाई । मयगस्स दंतभंजण, सममरणं ढोक्कणुग्गिरणा ॥४९९३॥ “तिव्वकसाय०” गाहा । जम्हा एते दोसा तम्हा लोभो तिव्वो न कायव्वो जेण एते दोसा भवंति, जेण तिव्वतराणि भयाणि पावति । दंतभंजणभयं, सममरणं दो वि भया, अच्छिउप्पायणाभयं, उग्गिरणे डहरे मरणभयं । एस पढमो भंगो। इदाणिं बितियभंगो सपक्खो परपक्खे दुट्ठे। सो पुण भासगाहा - ४९९०-४९९७] रायवधादि परिणतो, अहवा वि हवेज्ज रायवहओ तु । सो लिंगतों पारंची, जो वि य परिकड्ढती तं तु ॥४९९४॥ "रायवधादि० " गाहा । रण्णो सयमग्गस्स वा पागइय गिहत्थस्स वा वहपरिणओ अणेगविधो । सो देसा पारंचिओ कीरति । मा दोसं काहिति जो वि रायविहयं परियट्टइ सो वि एमेव । तइयभंगो— परपक्खो सपक्खे पदुट्ठो । सो पुण कहं पदुट्ठो ? पुव्वं वादे पराइओ गिहवासे वा वेरिओ आसि सो । सन्नी व असन्नी वा, जो दुट्ठो होति तू सपक्खम्मि । तस्स निसिद्धं लिंगं, अतिसेसी वा वि दिज्जाहि ॥४९९५ ॥ “सन्नी०” गाहा । कण्ठ्या । इय चउत्थभंगो परपक्खो परपक्खे पदुट्ठो । ७२७ रण्णो जुवरण्णो वा, वधतो अहवा वि इस्सरादीणं । सो उसदेसि ण कप्पड़, कप्पति अण्णम्मि अण्णाओ ॥४९९६॥ “रण्णो०” गाहा । रण्णो जुवरण्णो वा घायओ । एवमादि अणेगविहो । एते उच्चारितसरिस त्ति काउं वृत्ता । इत्थ पुण अधीकारो, पढमिल्लुगबितियभंगदुद्वेहिं । तेसिं लिंगविवेगो, दुचरिमें वा लिंगदाणं तु ॥ ४९९७॥ " इत्थं पुण० " गाहा । जो सपक्खो परपक्खे पट्ठो । एतेहिं अधिकारो । एतेसिं लिंगविवेगो कीरइ जयणाए । अइसेसिगो वा जइ जाणइ न पुणो एरिसं काहिति तो आउट्टे न लिंगं विवेगिज्जति । बिइयभंगे वि एवं चेव । 'दुचरिमे' त्ति दोणि भंगा, तइयचउत्था । ते जइ उवसमंति तो पव्वाविज्जंति, अह न उवसमंति तो ण पव्वाविज्जति । पव्वाविआ वि ताई
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy