SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ७२५ भासगाहा-४९६४-४९८७] चउत्थो उद्देसो गणधर एव महिड्डी, महातवस्सी व वादिमादी वा। तित्थगरपढमसिस्सा, आदिग्गहणेण गहिता वा ॥४९८२॥ "अब्भुज्जय०" ["गणधर एव०"] गाहाद्वयम् । पढमबिइएसु चरिमं, सेसे एक्केक्क चउगुरू होति । सव्वे आसादितो, पावति पारंचियं ठाणं ॥४९८३॥ "पढमबिइएसु०" गाहा । तित्थगराणं संघस्स य आसायणाए पारंचियं पावइ । सेसेसु सुयादीसु एक्केक्के चउगुरुगा, सव्वासायणाए पारंचियं । तित्थयरपढमसिस्सं, एक्कं पाऽऽसादयंतु पारंची । अत्थस्सेव जिणिंदो, पभवो सो जेण सुत्तस्स ॥४९८४॥ "तित्थगर०" गाहा । कण्ठ्या । सुत्तासायणा पारंचिया । इदानीं पडिसेवणापारंचिया। पडिसेवणपारंची, तिविधो सो होइ आणुपुव्वीए । दुढे य पमत्ते या, णेयव्वे अण्णमण्णे य ॥४९८५॥ दुविधो य होइ दुट्ठो, कसायदुट्टो य विसयदुट्ठो य । दुविहो कसायदुट्ठो, सपक्ख परपक्ख चउभंगो ॥४९८६॥ "पडिसेवणा०" ["दुविधो य०"] गाहाद्वयं कण्ठ्यम् । सो पुण सपक्खो । सपक्खे दुट्ठो एक ४१ । तत्थ पढमभंगे इमा णिदरिसणा सासवणाले मुहणंतए य उलुगच्छि सिहरिणी चेव । एसो सपक्खदुट्ठो, परपक्खे होति णेगविधो ॥४९८७॥ "सासवणाले०" दारगाहा । एगेण साहुणा हिडंतेणं सासवणाले पवणयं लद्धं । आयरियस्स आलोइयं, पडिदंसिते णिमंतिए य आयरियेण सव्वं समुद्दिटुं । इतरो पदोसमावण्णो । आयरिएणं लक्खियं । मिच्छादुक्कडं कयं । तहा वि नोवसमइ । 'मारेमि' त्ति ववसिओ छिदं मग्गति । आयरिओ तं लक्खेउ गणहरं ठवेत्ता अण्णं गणं गंतुं भत्तपच्चक्खाणं काउं समाहीए कालगओ । इयरो गवेसमाणो तत्थ गंतुं पुच्छइ । कहिं आयरिया ? समाधीए कालगय त्ति अक्खाए पुच्छति-कहिं सरीरगं से परिठ्ठविअं? ___१. चतुर्भङ्गी स्वपक्षः स्वपक्षे दुष्टः, स्वपक्षः परपक्षे दुष्टः, परपक्षः स्वपक्षे दुष्टः, परपक्षः परपक्षे दुष्टः मलवृ । २. =सर्षपभर्जिका मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy