SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४९४३-४९५४] चउत्थो उद्देसो ७१९ "जइ सव्वसो०" गाहा । यस्माद् रागमंतरेण मैथुनप्रवृत्तिर्न भवति । अतः स प्रायश्चित्ती मैथुनसेवी । तत्थ हाणीए णिदरिसणं कुलवंसम्मि पहीणे, रज्जं अकुमारगं परे पेल्ले। तं कीरतु पक्खेवो, एत्थ य बुद्धीऍ पाधण्णं ॥४९४८॥ सामत्थ णिव अपुत्ते, सचिव मुणी धम्मलक्ख वेसणता । अणहबियतरुणरोधो, एगेसिं पडिमदायणता ॥४९४९॥ तरुणीण य पक्खेवो, भोगेहिं निमंतणं च भिक्खुस्स। भोत्तुं अणिच्छमाणे, मरणं च तहिं ववसियस्स ॥४९५०॥ दट्ठण तं विससणं, सहसा साभावियं कइतवं वा । विगुरुव्विया य ललणा, हरिसा भयसा व रोमंचो ॥४९५१॥ सुद्धल्लसिते भीए, पच्चक्खाणे पडिच्छ गच्छ थेर विदू । मूलं छेदो छम्मास, चउर गुरुलहु लहुगमासो ॥४९५२॥ निरुवहयजोणिथीणं, विउव्वणं हरिससमुल्लसित मूलं । भय रोमंचे छेदो, परिण्ण काहं ति छग्गुरुगा ॥४९५३॥ मा सीदेज्ज पडिच्छा, गच्छो फिट्टेज्ज थेर संघेच्छं। गुरुणं वेयावच्चं, काहं ति य सेवतो लहुओ ॥४९५४॥ "कुलवंसम्मि०" ["सामत्थ णिव०" "तरुणीण य०" "दट्ठण तं०" "सुद्धल्लसिते." "निरुवहयजोणिथीणं०""मा सीदेज्ज०"] गाहा । कोइ राया अणवच्चो । सो अमच्चेणं भण्णइ-तुमं अणवच्चो तो अकुमारयं रज्जं, तुमे मए अण्णे रायाणो पेल्लेज्जा । पच्छा तुमं वंसवोच्छेदो होहिति । तो सो उवाओ कज्जइ, जहा अयसो न भवति । जे मुणिणो लज्जति अयसेणं ते अंतेपुरे पविसिज्जंतु । तव चेव खेत्तजा पुत्ता । अब्भुवगए रन्ना अमच्चेण साहुणो भणिया-रायंतेपुरे सावओ गिहे अरहंताण पडिमाओ सुस्सुसंति ताओ वंदह । पविट्ठा साहुणो। रायगिहे पडिमाओ अपासंता ओसरंताण जे तरुणा लक्खणगुणेहिं नाउं एएसिं अत्थि बीयं ते रुद्धा । सेसा थेर-खुड्डगादी विसज्जिया । “एगेसिं पडिमादाअणय''त्ति केइ भण्णंति-दंसियाओ पडिमाओ संतेपुरं तरुणीओ वेउव्वियवेसाओ तत्थ छूढाओ । आगारविगारेहिं उवसग्गेइ । रायपुरिसा घोररूवा भणंति-"भोए भुंजह एयाइं समं, जो भे नेच्छइ तं मारेमो' । एत्थ एगो मरणमब्भुवगओ न सेवामि त्ति सो सुद्धो अपायच्छित्त इत्यर्थः । तं पुण ते साभावितं
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy