SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ७०९ भासगाहा-४८८६-४८९६] चउत्थो उद्देसो उग्घायमणुग्घाया, दव्वम्मि हलिद्दरागकिमिरागा। खेत्तम्मि कण्हभूमी, पत्थरभूमी य हलमादी ॥४८९१॥ कालम्मि संतर निरंतरं तु समयो य होतऽणुग्घातो । भव्वस्स अट्ठ पयडी, उग्घातिम एतरा इयरे ॥४८१२॥ जेण खवणं करिस्सति, कम्माणं तारिसो अभव्वस्स । ण य उप्पज्जइ भावो, इति भावो तस्सऽणुग्घातो ॥४८९३॥ "उग्घात" ["उग्घाय०" "कालम्मि०" "जेण०"] गाहा । दीर्घहस्वत्ववदन्योन्यप्रसिद्धिरिति निक्षेपः । द्रव्योद्घातिकं हरिद्रारागः । अनुद्घातिकं कृमिरागः । आदिग्रहणात् कुसुम्भरागः, त्रिफलादिसंयुक्तः करागः । खेत्तुद्घातियं कण्हभूमी, अणुग्घाइयं पत्थरभूमी, हलकुलियादीहिं न सक्कए उग्घाइयं (उं) । कालुग्घाइयं संतरदाणं पच्छित्तस्स, निरंतरदानं अणुग्घाइयं । अहवा समओ अणुग्घाइयं, आवलियादी उग्घाइया । भावुग्घाइयं भवियाणं अट्ठकम्माणि, अणुग्घाइयं अभवियाण । एत्थ पच्छित्ताणुग्घातिएण अधिकारो । तं पुण इमं हत्थे य कम्म मेहुण, रातीभत्ते य होतऽणुग्घाता। एतेसिं तु पदाणं, पत्तेय परूवणं वोच्छं ॥४८९४॥ "हत्थे य०" गाहा । हत्थकम्मे मासगुरुं, सेसेसु चउगुरुगा। नामं ठवणाहत्थो, दव्वहत्थो व भावहत्थो य । दुविहो य दव्वहत्थो, मूलगुणे उत्तरगुणे य ॥४८९५॥ "नामं ठवणाहत्थो०'' गाहा । वइरित्तो दव्वहत्थो, मूलगुणनिव्वत्तिओ उत्तरगुणनिव्वत्तिओ य । मूलगुणनिव्वत्तिओ-जो जीवजढसरीरस्स हत्थो । सो मूलगुणनिव्वत्तिओ। उत्तरगुणनिव्वत्तिओ कट्ठकम्मादिपडिमाणं हत्थो । जीवो उ भावहत्थो, णेयव्वो होइ कम्मसंजुत्तो। बितियो वि य आदेसो, जो तस्स विजाणओ पुरिसो ॥४८९६॥ "जावो उ०" गाहा । जो सजीवस्स हत्थो एष नोआगमओ मन्तव्यः द्वितीय आदेशः । भावहस्तवेत्ता तदुपयुक्तो भावहस्तः । तेन हस्तेन यत् कर्म क्रियते तद् हस्त-कर्म । अस्य निक्षेपार्थमिदमुच्यते
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy