SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४५२३-४५३२] तइओ उद्देसो "हेवाण." ["कुणमाणो वि०" "संजमहेउं०"] गाहा । हेट्ठिएहिं संजमठाणेहि वट्टइ। कडयोगी नाम गीतत्थो आयरिओ । आदिनियंठो पुलागो । लद्धीपुलागस्स इमेरिसी सत्ती सा चक्कवट्टीखंधावारं पि थंभेज्ज विणासेज्ज वा कुल-गण-संघकज्जेसु । जहा अभिवायणाईसु आलोइयपडिक्कंतो सुद्धो, महानिज्जरो सो । सेढीए चेव ठिओ । सेढि त्ति वा सीम त्ति वा एगटुं। चोयगो भणइ - तत्थ भवे जति एवं, अण्णं अण्णेण रक्खए भिक्खू । असंजया वि एवं, अन्नं अन्नेन रक्खंति ॥४५२८॥ "तत्थ०" गाहा । कण्ठ्या । आयरिओ भणइन ह ते संजमहेडं, पालिंति असंजता अजतभावे । अच्छित्ति-संजमट्ठा, पालिंति जती जतिजणं तु ॥४५२९॥ कुणइ वयं धणहेउं, धणस्स धणितो उ आगमं णाउं । इय संजमस्स वि वतो, तस्सेवऽट्ठा ण दोसाय ॥४५३०॥ "न हु ते०" ["कुणइ वयं०"] गाहा । न ते असंजया संजमहेउं भरंति पोषंतीत्यर्थः । तान् असंजमभावव्यवस्थितान् गृहस्थानित्यर्थः । संजया पुण अव्वोच्छित्तिनिमित्तं संजमट्ठा य पालेंति । सेसाओ गाहाओ कंठाओ अतिप्रशस्तत्वादिदंमादिसुते' तुच्छममलंबमाणो, पडति णिरालंबणो य दुग्गम्मि । सालंब निरालंबे, अह दिटुंतो णिसेवंते ॥४५३१॥ "तुच्छमवलंबमाणो०" गाहा । कण्ठ्या । हेट्टा भणियं चउरो भण्णिहिति [गा० ४५२५] । अस्य व्याख्या - सेढीठाणे सीमा, कज्जे चत्तारि बाहिरा होति । सेढीठाणे दुयभेययाएँ चत्तारि भइयव्वा ॥४५३२॥ "सेढीठाणे०" गाहा । एईए संजमसेढीए वट्टमाणो चत्तारि जणा कज्जे बाहिरा होति । तं कज्जं दुविहं वंदणकज्जं कज्जकज्जं च । वंदणाकज्जं दुविहं - अब्भुट्ठाणं किइकम्मं च । कज्जकज्जं कुलकज्जं च गणकज्जं संघकज्जं । एयम्मि दुविहे कज्जे इमे चत्तारि बाहिरा। १. मपदिश्यते ?।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy