SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ६२८ विसेसचुण्णि [किइकम्मपगयं "वाईगसमिई०" गाहा । जा भासासमिई सा बिइया णाम वइगुत्ती भवइ । कहं ? जदा भासासमिओ भवइ तदा भासाऽसमितिप्रात्ययिकं कम्मबंधं निरंभइ । वइअगुत्तिप्रत्ययिकमपि बंधंनिरंभइ चेव । एएण कारणेण वइयगुत्ति भासासमिईणं दोण्ह वि एगत्तया। तइया नाम एसणासमिओ भवइ तदा सोतादीसु उवउज्जइ त्ति काउं सा मणगुत्ती एवमनयोरेकत्वम् । सेसाओ आयाणनिक्खेवणासमिई परिठ्ठावणियासमिई य । एयाओ दोन्नि कायचिट्ठ त्ति काउं कायगुत्ती । एयासिं तिण्हि वि एक्कमणो उ सव्वासु समिईसु त्ति उवओगं पडुच्च पंचसु वि समिईसु भवति, तेणं मणगुत्तस्स सचेटुस्स सव्वाहिं समितीहिं समं मणगुत्ती एगग्गया। आह चोयक:-एसणासमिई भिक्खट्ठाए घरदारे ठियस्स । तत्थ आहारादी मग्गंतस्सरे सोयादिण य उवउज्जंतस्स भासासमिई मणगुत्ती एसणासमिई एयासिं तिण्ह वि संभमो दीसइ, अतः आसामेकत्वान्यत्वे विशेषो वक्तव्यः । अत उच्यते - वयसमितो च्चिय जायइ, आहारादीणि कप्पणिज्जाणि । एसण उवओगे पुण, सोयाई माणसा न वई ॥४४५४॥ "वयसमितो०" गाहा । दसदोषापेतं३ अयं ग्राह्यमित्येषणासमिति भासासमियस्स मग्गमाणस्स भासासमितीसु सोतादुवउत्तस्स मणगुत्ती एसणासमिती य, न भासासमिती । जा वि य ठियस्स चेट्ठा, हत्थादीणं तु भंगियाईसु । सा वि य इरियासमिती, न केवलं चंकमंतस्स ॥४४५५॥ "जा वि य०" गाहा । यच्च प्रागुक्तं त्वया चंक्रमणं निरर्थकं तद्यथा सार्थकं भवति तथेदमुच्यते वायादी सट्टाणं, वयंति कुविया उ सन्निरोहेणं । लाघवमग्गिपडुत्तं, परिस्समजतो य चंकमतो ॥४४५६॥ "वायादी०" गाहा । कण्ठ्या । एए गुणा चंकमणे भवंति तम्हा न निरत्थगं चंकमणं । चंकमणे पुण भइयं, मा पलिमंथो गुरूविदिन्नम्मि । पणिवायवंदणं पुण, काऊण सई जहाजोगं ॥४४५७॥ "चंकमणे०" गाहा । जइ आयरिओ मा सुत्तत्थाणं गुणेंतस्स पलिमंथो भवतु त्ति १. अविरुद्धो मुच । २. आहारादीहिं णिमग्गंतस्स अ इ । ३. दोषोपेतं अ ब ड इ । ४. मया इति भाव्यम् ? ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy