SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ६२२ [किड़कम्मपगयं विसेसचुण्णि [किइकम्मपगयं] [सुत्तं] कप्पइ निग्गंथाण वा निग्गंथीण वा अहाराइणियाए किइकम्म करित्तए ॥३-१८॥ सम्बन्धोसंथारं दुरुहंतो, कितिकम्मं कुणति वातिगं सायं । पातो वि य पणिवायं, पडिबुद्धो एक्कमेक्कस्स ॥४४१४॥ किइकम्मं पि य दुविहं, अब्भुट्ठाणं तहेव वंदणगं । वंदणगं तहिं ठप्पं, अब्भुट्ठाणं तु वोच्छामि ॥४४१५॥ अब्भुट्ठाणे लहुगा, पासत्थादऽण्णतित्थि गिहिएसु । अहछंद अण्णतिस्थिणि, संजइवग्गे अ गुरुगा उ ॥४४१६॥ उढेइ इत्थि जह एस एंति, धम्मे ठिओ नाम न एस साहू । दक्खिन्नपन्ना वसमेइ चेवं, मिच्छत्तदोसा य कुलिंगिणीसु ॥४४१७॥ ओभावणा पवयणे, कुतित्थ उब्भावणा अबोही य । खिसिज्जति य तप्पक्खिएहिं गिहिसुव्वया बलियं ॥४४१८॥ एए चेव य दोसा, सविसेसयरऽन्नतिथिगीसुं पि । लाघव अणुज्जियत्तं, तहागयाणं अवन्नो य ॥४४१९॥ पायं तवस्सिणीओ, करेंति किइकम्म मो सुविहियाणं । एसुत्तिइ वतिणिं, भवियव्वं कारणेणेत्थं ॥४४२०॥ "संथारो०" ["किइकम्मं०" "अब्भट्ठाणे०" "उद्वेइ०" "ओभावणा०" "एए चेव०" "पायं०"] अन्नाओ य गाहाओ वृत्ताणि य कंठाणि । तहागया-तित्थगरा गणहरा य । आयरिए अभिसेगे, भिक्खुम्मि तहेव होइ खुड्डे य । गुरुगा लहुगा लहुगो, भिन्ने पडिलोम बिइएणं ॥४४२१॥ "आयरिए०" गाहा । अस्य व्याख्या -
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy