SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४२७२-४२८१] तइओ उद्देसो "आहाकम्मुद्देसिय०" [“परियट्टिए०"] गाहाद्वयं । गहिए लिप्पइ, अह न गेण्हइ ण लिप्पइ । एते सव्वे दोसा, पढमोसरणे ण वज्जिता होंति । जिणदिढेहि अगहिते, जो गेण्हति तेहि सो पुट्ठो ॥४२७७॥ "एते सव्वे दोसा०" गाहा । “एते "त्ति जे आहाकम्मादी उद्दिट्ठा एएण वज्जिया होति । पढमसमोसरणे गेण्हंतिहिं जिणदितुहिं दोसेहिं "अगहित" त्ति जइ विहिसुद्धं गेण्हंति तहा वि तेहिं आहाकम्मादीहिं पुट्टो भवइ । जम्हा दोसो उरे थावेइ । “लेवाडी०"१ पच्छद्धं । अस्य व्याख्या - सीहावलोगिएणं लेवो पुव्वं चेव घेत्तव्यो । आदिग्गहणेणं तण-डगला, अह पुव्वं ण गहियाणि चउलहुगा । अह समोसरणे गेण्हइ :: (चतुर्गुरु), धोते रत्ते घटे मढे य चउलहुगा सेसाणं पच्छित्तं पेढियाए भणियं । पढमम्मि समोसरणे, जावतियं पत्त चीवरं गहियं । सव्वं वोसिरियव्वं, पायच्छित्तं च वोढव्वं ॥४२७८॥ "पढमम्मि०' गाहा । जं कारणे चारणादीसु गहियं तं कए कज्जे परिढुविज्जइ अपरिणामगणिमित्तं पच्छित्तं वोढव्वं । जइ इमेण कारणेण पुव्वि उवही ण गहिउ । सज्झायट्ठा दप्पेण वा वि जाणंतए वि पच्छित्तं । कारण गहियं तु विदू, धरेंतऽगीएसु उज्झंति ॥४२७९॥ "सज्झायट्टा०" गाहा । “विदु''त्ति गीतत्था जइ सव्वे गीतत्था कारणे गहियं करेंति अगीतत्थ मिस्सा परिढुवेति । इयाणि जम्मि काले वासावासं ठाइयव्वं, जाए वा विहीए एगं भण्णइ - आसाढपुण्णिमाए, वासावासासु होति अतिगमणं । मग्गसिरबहुलदसमी, उ जाव एक्कम्मि खेत्तम्मि ॥४२८०॥ बाहिं ठिया वसभेहिं, खेत्तं गाहेत्तु वासपाउग्गं । कप्पं कधेत्तु ठवणा, सावणबहुलस्स पंचाहे ॥४२८१॥ "आसाढपुण्णिमाए०" ["बाहिं ठिया०"] गाहा । एईसे वक्खाणगाहा “बाहिं खेत्तस्स ठिया०" गाहा। आसाढपुण्णिमाए खेत्तबाहिं ठाइत्ता वसभा खेत्तं अतिगंतूण वासावासजोग्गाणि संथारय-खेल-मल्लयादीणि गेण्हंति । काइय-उच्चारादीण या भूमीउ बंधंति १. न दृश्यते मुच । २. बाहि ठिया वसभेहिं मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy