SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ५८९ भासगाहा-४२२३-४२३३] तइओ उद्देसो जं होहिति बहुगाणं, इमम्मि धम्मचरणं पवण्णाणं । तं होहिति अम्हं पी, तुम्हेहि समं पवण्णाणं ॥४२२८॥ "जं होहिति०" गाहा । ताहे घेप्पइ । सुत्तं ‘से य पुव्वोवट्ठियए सिया' पुव्वोवढिओ णाम पुराणो । सिद्धी वीरणसढए, अब्भुट्ठाणं पुणो अजाणते । कत कारितं च कीतं, जाणंते अधापरिग्गहिते ॥४२२९॥ "सिद्धी वीरण०" गाहा । सिद्धी णाम पवज्जा । कहं सो अब्भुट्ठिओ पव्वज्जाए ? एत्थ दिटुंतो वीरण थंभेणं सो नदी तओ (तीररुहो) जाओ गाहासिद्धं । जह सो वीरणसढओ, णइतीररुहो जलस्स वेगेणं । थोवं थोवं खणता, छूढो सोयं ततो वूढो ॥४२३०॥ ठियगमियदिठ्ठऽदिढेहि साधुहिं अहरिहं समणुसट्ठो । उण्हेहुण्हतरेहि य, चालिज्जति बद्धमूलो वि ॥४२३१॥ कप्पाकप्पविसेसे, अणधीए जो उ संजमा चलिओ । पुव्वगमो तस्स भवे, जाणते जाइँ सुद्धाइं ॥४२३२॥ "जह सो वीरणसढओ णदितीररुहो०" ["ठियगमिय०" "कप्पाकप्प०"] गाहासिद्धं । ठएहिं य गच्छंतेहिं य साहूहि फरुसवयणेहिं चोइज्जतो चालिओ मउएहिं य । सो जइ कप्पियाकप्पिए विसेसं ण जाणइ तस्स जहा गिहत्थसेहस्स । जो पुण जाणइ तस्स जाणि अहापरिग्गहियाणि ताणि कप्पंति संजयाणं, ण जाणि कीयादीणि । [सुत्तं]-निग्गंथीए णं तप्पढमयाए संपव्वयमाणीए कप्पति रयहरणगोच्छपडिग्गहमायाए चउहिं कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । सा य पुव्वोवट्ठिया सिया एवं से नो कप्पइ रयहरणगोच्छपडिग्गहमायाए चउहिं कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । कप्पति से अहापरिग्गहिएहिं वत्थेहिं आयाए संपव्वइत्तए ॥३-१४॥ सुत्तं "निग्गंथिएणं तप्पढमताए संपव्वतमाणीए कप्पति जाव संपव्वइत्तए" एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो । जाणंतीणं कप्पति, घेत्तुं जें अधापरिग्गहिते ॥४२३३॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy