SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ५७० विसेसचुण्णि [ उग्गहणंतउग्गहपट्टगपगयं "उग्गहण०" गाहा । जहा संगामे देसकाले जोहो अप्पाणं अण्णाहेतू ण णीति एवं ताओ वि । अहवा जम्हा लंखिया गुडिता समाणा अतीति रंगं तत्थ य करणा खयाइं करेति, एवं अज्जाओ वि णीति । एत्थिमा दारगाहा विहिनिग्गमे - जोहो मुरुंडजड्डो, णाडइणी लंखिया कतलिखंभो । अज्जाभिक्खग्गहणे, आहरणा होति णायव्वा ॥४१२१॥ "जोहो मुरुंडजड्डो०" गाहा । तत्थ जोहे त्ति दारं । वणितो पराजितो मारिओ व संखे अवम्मितो जोधो । सावरणे पडिपक्खो, भयं च कुरुते विवक्खस्स ॥४१२२॥ "वणितो०" गाहा । कण्ठ्या । मुरुंडजड्डे ति । विहवससा उ मुरुंडं, आपुच्छति पव्वयामऽहं कत्थ । पासंडे य परिक्खति, वेसग्गहणेण सो राया ॥४१२३॥ "विहवससा तु०" गाहा । कुसुमपुरे नगरे मुरुण्डो राया । तस्स भगिणी विहवा, धवो मनुष्यो विगतो = विनष्टो यदुक्तम् विगतधवा । सेसं कण्ठ्यम् - डोंबेहिं च धरिसणा, माउग्गामस्स होइ कुसुमपुरे । उब्भावणा पवयणे, णिवारणा पावकम्माणं ॥४१२४॥ उज्झसु चीरे सा यावि णिवपहे मुयति जे जहाबाहिं। उच्छूरिया णडी विव, दीसति कुप्पासगादीहिं ॥४१२५॥ धिद्धिक्कतो य हाहक्कतो य लोएण तज्जितो मेंठो । ओलोयणट्ठितेण य, णिवारितो रायसीहेण ॥४१२६॥ "डोंबेहिं०" ["उज्झसु०" "धिद्धिक्कतो."] गाहा । डोंबहत्थिमेण्ठो, हत्थिमेण्ठो संदिट्ठो पासंडिणीसु हत्थि सण्णेज्जंति, भणेज्जाहि य पोत्तं मुयाहि । एक्कम्मि मुक्के मा ढाहिसि ताव गहग्गहावेज्जासि जाव सव्वे मुक्का । तेणं चरियाए य पहे तहा कयं जाव णग्गीभूता । रण्णा तं सव्वं दिटुं । णवरं अज्जा विधीए पविट्ठा । रायपहोतिण्णाए हत्थी सन्निओ - मुयसु पोत्तं ति । पढमं मुहपोत्तिया मुक्का, तओ णिसिज्जा । एवं विभासा । ताहे रण्णा वारिओ । राया चिंतेति - एस धम्मो सव्वण्णुदिट्ठो अण्णेण य बहुजणेण पसंसा कया सासणस्स । 'णिवारणा पावकम्माणं' ति । जे अण्णे वि अभिद्दवितुमिच्छंति संजतीतो ते य तं पासित्ता ण सक्का एयाओ छलेतुं । एवंविहेणं वेसेणं । मुरुण्डजड्डे त्ति गयं । इदाणिं लिंखिय त्ति ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy