SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ विसेसचुण्णि [भिण्णाभिण्णवत्थपगयं व्याख्या थूलसुहुमेसु वुत्तं, पच्छित्तं तेसु चेव भरिओ वि । जं कप्पति त्ति भणियं, ण जुज्जई पुव्वमवरेण ॥४०५०॥ "थूलसुहमेसु०" गाहा । चोदगो भणति-सुहुमेसु थूलेसु य पच्छित्तं भणियं । पच्छा भणसि वोसर्ट पि हु कप्पति । 'अवहंते वा असंथरंतम्मि', एतदाचार्यवचनं, चोदकेन चोदितस्य अस्य विशेषणस्य व्याख्यां कर्तुकामः आचार्यः इमं गाथासूत्रमाह चोयग ! दुविहा असई, संतासंता य संत असिवादी । इयरा उ झामियाई, संते भणिया उ सा सोही ॥४०५१॥ "चोयग ! दुविहा असई०" गाहा । हे चोदक ! दुविहाते असतीए सबीयं अहाकडं घेप्पति ण य सुद्धं पि? अप्पपरिकम्मं । सा दुविहा असती-संतासती असंतासती य । तत्थ संतासती - जेसु गामादीसु ताणि पायाणि अत्थि तत्थ असिवं पंथे वा सग्गामे वा तेसु वा घरेसु असिवं ओमोदरियादीणि वा एसा संताऽसती । अहवा संतासती - अत्थि पाया णवरं गवंताण ण ताव वहति । 'असंथरंतम्मि' त्ति अत्थि डहरगं ण संथरंति तेण असंतासती झामियं पलीवणए दटुं पायं, आदिग्गहणेणं तेणएहिं हडं। एतेहिं कारणेहिं सबीयं पि घेप्पति अहाकडं, ण य सुद्धं अप्पपरिकम्मं । जं पुण मए भणियं पच्छित्तं तं दुविहाए असतीए अभावे गेण्हंतस्स भवति । अहाकडे, जति बितियदोसो तहा वि बहुगुणतरं, अप्पपरिकम्मं पुण सुद्धं पि हु बहुदोसतरं । एतेण कारणेण - जो उ गुणो दोसकरो, न सो गुणो दोसमेव तं जाणे । अगुणो वि होति उ गुणो, विणिच्छयो सुंदरो जस्स ॥४०५२॥ "जो उ गुणो०" गाहा । कण्ठ्या । कहं पुण अहागडं सबीयं पि बहुगुणतरं अप्पपरिकम्मं सुद्धं पि बहुदोसतरं ? उच्यते - “आगंतुग-संकामित-अप्प-बहु संथरंतम्मि२", जइ ताणि बीयाणि आगंतुगाणि अहागडे ताणि अण्णत्थ संकामिज्जति जयणाए, ताहे ताए चेव वेलाए हिंडियव्वं । णत्थि परिकम्मणे सुत्तपलिमंथो ण वि य छेयणादिसु आतोवघातो । एवं बहुगुणं अप्पपरिकम्मं पुण सुत्तपरिमंथो । छेयणादिसु य आओवघातो । एयं बहुदोसतरं । एवं अप्पेणं दोसेणं बहुतरो गुणो भवति अहागडे सबीए अप्पपरिकम्मे सुद्धो । अप्पेण गुणेण बहुतरा दोसा भवंति । एयं अप्पाबहुगं असंथरणे तुलेतुं अहागडं घेप्पति । असती १. अस्य व्याख्या इत्यधिकम् - ड । २. असंथरंतम्मि मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy