SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ५२८ विसेसचुण्णि [चम्मपगयं अकसिणं तिविहं होति', एगपुड विवण्ण एगबंधं च ।। तं कारणम्मि कप्पति, निक्कारण धारणे लहुओ ॥३८७३॥ [ नि०] "अकसिण तिविहं होति." गाहा । अकसिणं तिविहं णायव्वं । एगपुडं, विवण्णं, एगबंधणं ति । तं पुण कारणे कप्पति बितियपदे इत्यर्थः । अत्राह चोदक: - जति बितियपएणं घेप्पति अकसिणं तो मम मएणं, इमं विहाणं अकसिणस्स, यत्तदस्मादुपदिष्टर 'अकसिण मट्ठारसिगं दोसु वि पाएसु दो खंडा' (३८४६) ।३, एतस्मिन् सूत्रे अत्र चोदगवचनं मंतव्यम् । 'दोसु वि पाएसु दो खंडा' एतदाचार्यवचनं । इमं चोदकवयणं जति अकसिणस्स गहणं, भाए काउं कमेण अट्ठदस । एगपुडविवण्णेहि य, तहिं तहिं बंधते कज्जे ॥३८७४॥ "जइ अकसिणस्स०" गाहा । तस्स एगपुडस्स विवण्णस्स य बंधणं पडुच्च अट्ठारसविहो बंधो इमो पंचंगुल पत्तेयं, अंगुट्ठमझे य छ8 खंडं तु ।। सत्तममग्गतलम्मी, मज्झट्ठम पण्हिया णवमं ॥३८७५॥ "पंचंगुल०" गाहा । एगस्स पायस्स पंचण्हंगुलीणं पिहप्पिहं एगमेगं खंडं बंधति, अंगुट्ठस्स य हेट्ठा छटुं, सत्तमं खंडं अग्गतले, अट्ठमं खंडं मज्झे तलस्स, णवमो पण्हिया हेट्ठा, एवं बीतिय- पायस्स वि । एते अट्ठारस । एवं चोदगेण भणिते आयरिओ भणति एवतियाणं गहणे, मासो मुच्चंति होति पलिमंथो । बितियपद घेप्पमाणे, दो खंडा मज्झपडिबंधा ॥३८७६॥ "मुच्चंते पलिमंथो०" गाहा । एतीसे वक्खाणगाहा - पडिलेहा पलिमंथो, णदिमादुदए य मुंचबंधते । सत्थफिडणेण तेणा, अंतरवेधो य डंकणता ॥३८७७॥ "पडिलेहा पलिमंथो०" गाहा । जाव पडिलेहेइ मुयइ य ताव सत्थेण छड्डिज्जति अंतरवेहेण कंटगादीहिं आयविराहणा । जम्हा एते दोसा तम्हा एककसिणं चेव तं न भवति । इमं अकसिणं, बितियपद(दे) घेप्पमाणे दो खंडा मज्झ पडिबद्धा । जति अंगुली दुक्खति १. अकसिणमट्ठारसगं - मुच । २. यत्तदस्तावदुपदिष्टं - अ इ । यत्तदधस्तादुपदिष्टं - इति भाव्यम् । ३. पासेसु खंडाई - मुच । ४. एवइयाणं गहणे - मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy