________________
॥ गाहावइकुलमज्झवासपगयं ॥ [सुत्तं] नो कप्पइ निग्गंथाणं गाहावइकुलस्स मज्झंमज्झेणं गंतुं वत्थए ॥१-३२॥
अत्राभिसम्बन्धे इमा गाहा - जह चेव य पडिबंधो, निवारिओ सुविहियाण गिहिएसु । तेसिं चिय मझेणं, गंतूण न कप्पए जोगो ॥२६२९॥ "जह चेव य पडिबंधो०" गाहा । कण्ठ्या । मज्झेण तेसि गंतुं, गिही व गच्छंति तेसि मज्झेणं । पविसंत निंत दोसा, तहियं वसहीऍ भयणा उ ॥२६३०॥
"मज्झेण०" गाहा । संजया गिहत्थाण मज्झेण गंतुं वसहिं पविसंति, भिक्खऽवियारट्ठाए वा णिग्गच्छंता गिहत्थाण मज्झे जंति, गिहत्था वा अप्पणियं वसहिं पविसंति संजए मज्झेण गंतुं कज्जेसु वा निग्गच्छंता संजए मज्झेण णिग्गच्छंति । एरिसे उवस्सए न कप्पइ वसिउं । को दोसो? उच्यते-'पविसंत-निंत दोसा तहियं वसहीए भयणाओ।' वसहिं पविसताणं निग्गच्छंताण वा वसहीओ, गिहत्थाण वा पविसंताण निग्गच्छंताण वा संजयाणं मज्झेणं दोसा । जे संजयाण ते भणिहिंति 'वसहीए भयण' त्ति । वसहिं पविदाणं संजयाणं वसहीए दोसा सिय अस्थि सिय नत्थि । कहं? जइ पडिबद्धा वसही तो अत्थि दोसा पुव्वुत्ता पडिबद्धसेज्जासुत्ते । अह अपडिबद्धा वसही तो नत्थि दोसा । एष सूत्रार्थः । अधुना नियुक्तिविस्तर उच्यते -
सब्भावमसब्भावं, मज्झमसब्भावतो उ पासेणं । निव्वाहिमनिव्वाहि, ओकमइंतेसु सब्भावं ॥२६३१॥ [नि०]
"सब्भाव०'' गाहा । मज्झं दुविहं-सब्भावमज्झं असब्भावमझं च । तत्थ असब्भावमझं-जं पासेणं आसन्नेण गम्मइ आगम्मइ वा । सब्भावमज्झं-जं संजयाण वसहिं मज्झेण पविसंतीत्यर्थः । गिहत्था अनिति वा णिति वा । एवं संजया वि गिहत्थाणं । तं दविहंणेव्वाहि अणेव्वाही य। णेव्वाही-जं पिहपडिलेहा वसही । अणेव्वाही एक्कपडिलेहा । एयस्स दुविहस्स२ वि इमे तिण्णि पकारा ।
१. निग्गच्छंताणं अ क इ । २. चतुर्विधस्यापि इति मलवृ ।