________________
भासगाहा- २३४७-२३५८ ]
सद्दं च करेंति, जहा लोगो एइ ।
पढमो उद्देस
[सुत्तं] कप्पइ णिग्गंथाणं अवंगुतदुवारिए उवस्सए वत्थए ॥१- १५॥ निग्गंथदारपिहणे, लहुओ मासो उ दोस आणादी । अइगमणे निग्गमणे, संघट्टणमाइ पलिमंथो ॥ २३५३॥ [ नि० ] "निग्गंथदारपिहणे० " गाथा । कण्ठ्या । पलिमंथो सुत्तत्थाणं संघट्टणा इमेसु ।
घरकोइलिया सप्पे, संचाराई य होंति हिदुवरिं ।
ढक्कत वंगुरिंते, अभिघातो निंत- इंताणं ॥ २३५४॥
“घरकोइलिया०" गाहा । अनिंतणितो घरोइलियादीणं अभिघायं करेइ । बिइयपदे पिधिज्जा वि । तत्थ गाहा -
सिय कारणे पहिज्जा, जिण जाणग गच्छि इच्छिमो नाउं । आगाढकारणम्मि उ, कप्पइ जयणाइ उ ठाउं ॥ २३५५ ॥ [ नि० ]
"सिय कारणे० " गाहा । तं कारणं जिणकप्पिया जाणंति । जिणकप्पिया एव जागा जाणंति ।
""
२४३
जाति जिणा कज्जं, पत्ते वि उ तं न ते निसेवंति ।
थेरा वि उ जाणंती, अणागयं केइ पत्तं तु ॥२३५६॥
" जाणंति जिणा० " गाहापुव्वद्धं । किं पडिणीओ आहणेज्जा उद्दवेज्ज वा 'पत्तं पि उतं न ते णिसेवंति' त्ति तम्मि पत्ते कज्जे, तं ण चेव णिसेवंति अणागयं चेव छड्डेत्ता अन्नत्थ जंति । " थेरा वि [3] जाणंति०" गाहापच्छद्धं कण्ठ्यम् ।
अधवा जिणप्पमाणा, कारणसेवी अदोसवं होइ ।
थेरा वि जाणग च्चिय, कारण जयणाए सेवंता ॥ २३५७ ॥
'अहवा जिणप्पमाणा० " गाहा । कण्ठ्या । अगाढकारणं इमं पडिणीय तेण सावय, उब्भामग गोण साणऽणप्पज्झे । सीयं च दुरधियासं, दीहा पक्खी व सागरिए ॥ २३५८ ॥ "पडिणीय० " गाहा । कण्ठ्या । 'अणप्पज्झे' त्ति अठइज्जंते वारे अणप्पज्झो णासइ ।
-