SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ १८३ भासगाहा-१९८५-२०००] पढमो उद्देसो "चउरो लहुगा०" गाहा । कण्ठ्या । इमा रयणा-:: ४ (चतुर्लघु), :: ।४ (चतुर्गुरु), ::: ६ (षड्लघु), ::: ।६ (षड्गुरु) । संविग्ग नीयवासी, कुसील ओसन्न तह य पासत्था । संसत्ता विंठाया, अहछंदा चेव अट्ठमगा ॥१९९२॥ "संविग्गा णीयवासी०" गाहा । संविग्गाईणं यथासंख्येन । चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची ॥१९९३॥ "चउरो०" गाहा । कण्ठ्या । संविग्गा सिज्जातर, सावग तह दंसणे अहाभद्दे । दाणे सड्डी परतित्थिगे य परतित्थिगे चेव ॥१९९४॥ चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य । छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची ॥१९९५॥ "संविग्गा सिज्जातर०" ["चउरो लहुगा०"] गाहाद्वयं सपायच्छित्तं कण्ठ्यम् । उवस्सय निवेसण साही, गाममझे य गामदारे य । उज्जाणे सीमाए, सीममइक्कामइत्ताणं ॥१९९६॥ चउरो लहुगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची ॥१९९७॥ "उवस्सयं" ["चउरो लहुगा०"] गाहाद्वयं कण्ठयम् । तम्हा न छड्डेयव्वा । छम्मासे आयरियो, गिलाण परियट्टई पयत्तेणं । जाहे न संथरेज्जा, कुलस्स उ निवेदनं कुज्जा ॥१९९८॥ संवच्छराणि तिन्नि य, कुलं पि परियट्टई पयत्तेणं ।। जाहे न संथरिज्जा, गणस्स उ निवेदणं कुज्जा ॥१९९९॥ संवच्छरं गणो वी, गिलाण परियट्टई पयत्तेणं । जाहे न संथरिज्जा, संघस्स निवेदणं कुज्जा ॥२०००॥
SR No.007786
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 01
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages504
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy