________________
જ્ઞાનસાર
૨૧૦
छन्द्रिययाष्ट: -७ જીવ ! તું ઈન્દ્રિયોના વિષયોથી વિરામ પામ, વિરામ પામ. શ્રી ઉત્તરાધ્યયનસૂત્રમાં ૯૫૩ भां युं छ: -
__ “भो (पाये इन्द्रियोनां विषयसुमो) शल्य३५ छ. विषतुल्य छे. आशीविषसपना ઉપમાવાળાં છે. કામોની પ્રાર્થના કરનારા જીવો કામો (ઈચ્છાઓ) પૂર્ણ થયા વિના જ દુર્ગતિમાં य छे. ॥१॥
वृद्धास्तृष्णाजलापूर्णैरालवालैः किलेन्द्रियैः । मूर्छामतुच्छां यच्छन्ति, विकारविषपादपाः ॥२॥
ગાથાર્થ :- તૃષ્ણા રૂપી જલથી ભરપૂર ભરેલા ઈન્દ્રિયો રૂપી ક્યારાઓ વડે વૃદ્ધિ પામેલા એવા વિકારો રૂપી વિષવૃક્ષો ભારે (ભયંકર) મૂચ્છને આપે છે. જરા
2lst :- "वृद्धाः इति"-किल इति सत्ये, इन्द्रियैः = विषयभोगरसिकैः आलवालैः वृद्धाः-महत्त्वमापन्नाः, विकारविषपादपाः-विकारा एव विषवृक्षाः अतुच्छामत्यन्तां मूर्छा यच्छन्ति-मुह्यतां ददाति । इत्यनेन अनादिस्वरूपयुतानां परभावरमणाभोग्याभोग्यचेतनानां विकारविषवृक्षाः इन्द्रियैः-स्पर्शनादिभिः विषयग्राहकैः प्रवर्धमानाः महामोहं कुर्वन्ति । किम्भूतैः आलवालैः ? - तृष्णाजलापूर्णैःतृष्णा-लोभवैकल्यं लालसा, तद्रूपेण जलेन आपूर्णैः-भृतैः इत्यर्थः । तृष्णाप्रेरितानि एव इन्द्रियाणि धावन्ति । तृष्णाया आनन्त्यम् -
"सुवण्णरुप्पस्स य पव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतया ॥
__(उत्तराध्ययनसूत्र-८-४८) वारमणंतं भुच्चा, वंता चत्ता य धीरपुरुसेहिं ।। ते भोगा पुण इच्छइ, भोत्तुं तिण्हाउलो जीवो ॥२॥
तृष्णाकुलस्यैव विषयाः रमणीयाः । सा च अनाद्यभ्यासतः विषयप्रसङ्गेन वर्धते । अतः इन्द्रियविषयपरित्यागो युक्तः ॥२॥
વિવેચન :- આ શ્લોકમાં આવેલા સંસ્કૃત શબ્દોના અર્થો આ પ્રમાણે છે - किल = मे सत्य, साधु, ५२५२.