SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ धान्यमान प्रमाण असृति = १ पल = ४ तोला = ० ०५ सेर = ४६ ६४ ग्राम प्रसृति = २ पल = ८ तोला = ०१० सेर = ९३ २८ ग्राम सेतिका = ४ पल = १६ तोला = ०.२० सेर = १८६ ५६ ग्राम कुडब = १६ पल = ६४ तोला = ०.८० सेर = ७४६ २४ ग्राम प्रस्थक = ६४ पल = २५६ तोला = ३.२० सेर = २ ९८५ किलो आढक = २५६ पल = १,०२४ तोला = १२ ८० सेर = ११ ९४ किलो द्रोण (४ आढक) = १,०२४ पल = ४,०९६ तोला = ५१ २० सेर = ४७ ७६ किलो जघन्य कम्भ (६० आढक) = १५.३६० पल = ६१.४४० तोला = १९.२ मन = ७.१६ क्विटल मध्यम कुम्भ (८० आढक) = २०,४८० पल = ८१,९२० तोला = २५.६० मन = ९.५५ क्विटल उत्कृष्ट कुम्भ (१०० आढक) = २५,६०० पल - १,०२,४०० तोला = ३२ मन = १.१९ टन बाह (८०० आढक) = २,०४,८०० पल = ८,१९,२०० तोला = २५६ मन = ९.५५ टन रसमानप्रमाण चतुःषष्टिका = ४ पल = माणी का चौसठवाँ भाग = १६ तोला = ०.२० सेर = १८६ ५६ ग्राम द्वात्रिशिका = ८ पल = माणी का बत्तीसवाँ भाग = ३२ तोला = ०.४० सेर = ३७३.१२ ग्राम षोडशिका = १६ पल = माणी का सोलहवाँ भाग = ६४ तोला = ० ८० सेर = ७४६ २४ ग्राम अष्टभागिका = ३२ पल = माणी का आठवाँ भाग = १२८ तोला = १.६० सेर = १ ४९ किलोग्राम चतुर्भागका = ६४ पल = माणी का चौथा भाग = २५६ तोला = ३.२० सेर = २.९९ किलोग्राम अर्धमाणी = १२८ पल = माणी का आधा भाग = ५१२ तोला = ६.४० सेर = ५.९८ किलोग्राम माणी = २५६ पल = १,०२४ तोला = १२.८० सेर = ११.९४ किलोग्राम 321. (Q.) What is the purpose of this Rasa maan pramana (volume measure of liquids)? (Ans.) This Rasa maan pramana (volume measure of liquids) is used to measure the quantity of liquids. With the help of this the quantity of liquids stored in the following was measuredVarak (small pitcher), Ghat (pitcher), Karak (hari or a pitcher with a long neck), Kıkkırı (kalashi or urn), Driti (a large leather flask), Koradika (large trough) and Kundika (small trough or basin). This concludes the description of Rasa maan pramana (volume measure of liquids). This also concludes the description of Maan pramana (volume measure). प्रमाण-प्रकरण (61) The Discussion on Pramana Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.007656
Book TitleAgam 32 Chulika 02 Anuyogdwar Sutra Part 02 Sthanakvasi
Original Sutra AuthorAryarakshit
AuthorAmarmuni, Tarunmuni, Shreechand Surana, Trilok Sharma
PublisherPadma Prakashan
Publication Year2001
Total Pages627
LanguagePrakrit, English, Hindi
ClassificationBook_English, Book_Devnagari, Agam, Canon, Ethics, Conduct, & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy